________________
आओ संस्कृत सीखें
162
पाठ-29
हिन्दी का संस्कृत अनुवाद
1. मेघे वर्षति मयूरा नृत्यन्ति ।
2. दीपे सति कोऽग्निमपेक्षते ?
3. महालये प्रविशती र्महिषीः पश्यन्नृपस्तिष्ठति । 4. काले गच्छति तस्य शोकोऽशाम्यत् ।
5. दिनेषु गच्छत्सु रतिलालः पण्डितोऽभवत् ।
6. लर्षाया मूले नष्टे पर्णानि शुष्यन्ति ।
7. गुरोस्तिष्ठतः शिष्य उपविशति । 8. जीवन् नरो भद्रम् पश्यति । 9. सतां सद्भिस्संग ः पुण्येनैव भवति ।
10. ग्रामं गच्छन्तीं जननीम्पश्यन्ती बाला रटति ।
11. युष्माकं गृहमागच्छतो ममानन्दो भवति ।
12. वने चरन्तीभि र्धेनुभिः कासारे जलं पिबन्त्या वोऽदृश्यत । 13. अमुष्मिन्मार्गे चलतां लोकानां धनञ्चौरा न चोरयन्ति ।
14. धावतोऽश्वात् सोऽपतत् ।
15. चौरैश्चौर्यमाणान्याभूषणान्यस्माभिरलभ्यन्त ।
16. लोकान्पीडयतो जनान् नृपो दण्डयति ताडयति च । संस्कृत का हिन्दी अनुवाद
1. नगर मे प्रवेश करते हुए दो मित्र तुम्हारे हर्ष के लिए क्यों नहीं हुए ? 2. राम ने सती सीता वन में छोड़ दी ।
3.
उपाय होने पर सभी के चित्त का रंजन करना चाहिए ।
4.
पताका से शोभित जिनमंदिर में गाती और खेलती हुई बालिकाएँ पिता द्वारा देखी गयीं ।
5. देवों द्वारा अनुभव कराते हुए सुख की राजा हमेंशा स्पृहा करता |