________________
आओ संस्कृत सीखें
21525
पाठ-23
हिन्दी का संस्कृत अनुवाद 1. ह्यः छात्राः पाठशालायां आगच्छन् । 2. भोजः पण्डितेभ्यः प्रभूतं धनमयच्छत् । 3. धनपालो धारायामवसत् । 4. तस्य सभायां प्रभूताः पण्डिता आसन् । 5. अहमज्ञानाद् धनस्य लोभेऽपतम् । 6. तेषु दिवसेष्वहं सुखमन्वभवम् । 7. स नृपो धनेन समाऱ्यात् । 8. पुराऽत्र नगरमासीत् । 9. रामस्य पुत्रावास्ताम् । 10. देवदत्त! त्वं ग्राममगच्छः ? 11. आचार्येण धर्म उपादिश्यत । 12. तेनाऽहं नाऽदृश्ये । 13. ह्य आकाशे चन्द्रो न प्राकाशत । 14. फलानां भारेण वृक्षैरनम्यत | 15. मया शत्रुञ्जयस्य मन्दिराण्यदृश्यन्त । 16. प्रातराकाशे विहगा डयन्ते । 17. भिक्षुका नृपमन्नमयाचन्त । 18. देवदत्तेन व्यापारेण धनमलभ्यत । 19. तेन गङ्गाया जलमानीयत् । 20. रामेण जनकस्याज्ञाऽन्वरुध्यत । 21. कृषिवला बलीवान् गृहं नयन्ति ।
संस्कृत का हिन्दी अनुवाद 1. आचार्य ने शिष्यों को धर्म कहा । 2. सिद्धराज ने सौराष्ट्र को जीता |