SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ९३८/२ 'रुचि' अभिप्रीत्याञ्च । रोचते । ग.१.आ.प. (सेट) रुच् - अभिप्रेत हो, मj, ३५g ९३९/३ 'घुटि' परिवर्तने । घोटते । ग.१.आ.प. (सेट) घुट - ३२५j, ३२६।२ थवो, परिवर्तन मावj ९४०/४ 'रुटि' उपघाते । रोटते । ग.१.आ.प. (सेट) ९४१/५ 'लुटि' उपघाते । लोटते । ग.१.आ.प. (सेट) ९४२/६ 'लुठि' प्रतिघाते । लोठते । ग.१.आ.प. (सेट) "रुट्, लुट्, लुट्" - हेस. पायावी, ना ४२वो ९४३/७ ‘श्विताङ्' वर्णे । श्वेतते । ग.१.आ.प. (सेट) श्वित् - २ ९४४/८ 'जिमिदाङ्' स्नेहने । मेदते । ग.१.आ.प. (सेट) मिद् - Hixqj, पोयुं ५७j ९४५/९ "जिक्ष्विदाङ्' मोचने च । श्वेदते । ग.१.आ.प. (सेट) ९४६/१० 'अिष्विदाङ्' मोचने च । स्वेदते । ग.१.आ.प. (सेट) क्ष्विद्, स्विद् - छोऽयु, भूg, wing ९४७/११ 'शुभि' दिप्तौ । शोभते । ग.१.आ.प. (सेट) शुभ् - संयासन २j ९४८/१२ 'क्षुभि' सञ्चलने । क्षोभते । ग.१.आ.प. (सेट) क्षुभ् - संयासन ४२j ९४९/१३ ‘णभि' हिंसायाम् । नभते । ग.१.आ.प. (सेट) ९५०/१४ 'तुभि' हिंसायाम् । तोभते । ग.१.आ.प. (सेट) नभ्, तुभ् - हिंसा ४२वी, Aj, भार ५४सो ग : द्युतादयोधातवः उर 87
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy