SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 'चषी' भक्षणे । चषति । ग.१.उ.प. (सेट) चष् – पाj, २०७॥ ७२ 'छषी' हिंसायाम् । छषति । ग.१.उ.प. (सेट) छष् - डिंसा ४२वी, ४ij 'त्विषीं' दीप्तौ । त्वेषति । ग.१.उ.प. (सेट) त्विष् - ५j 'अषी' गत्यादानयोश्च । अषति । ग.१.उ.प. (सेट) 'असी' गत्यादानयोश्च । असति । ग.१.उ.प. (सेट) अष्, अस् - (१) ४j (२) मा५g 'दासृग्' दाने । दासति । ग.१.उ.प. (सेट) दास् - हे, हान ४२ 'माहग्' माने । माहति । ग.१.उ.प. (सेट) माह - भानपुं, मान माप _ 'गुहौग्' संवरणे । गृहति । ग.१.उ.प. (व) गुह् - aisj, छूपाqj 'भ्लक्षी' भक्षणे । भ्लक्षति । ग.१.उ.प. (सेट) भ्लक्ष् - j, ४भj, भोगqg भ्वादिप्रकीर्णकम् ! तत्रैते (१) धुतादयः (२) ज्वलादयः (३) यजादयः (४) घटादयः ॥१. द्युतादयोऽथ ॥ ९३७/१ 'धुति' दीप्तौ । द्योतते । ग.१.आ.प. (सेट) द्युत् - ही५j, यमऽg, शोभ सिद्ध-हेमचन्द्रधातुपाठः । 86
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy