________________
९५१/१५ 'स्रम्भूङ्' विश्वासे । स्रम्भते । ग.१.आ.प. (सेट् ) स्रम्भू - विश्वस्त होवु, वाहार होवु
९५२/१६ 'भ्रंशूङ्' अवस्रंसने । भ्रंशते । ग. १. आ.प. (सेटू) ९५३/१७ 'स्रंसूङ्' अवस्रंसने । स्रंसते । ग.१. आ.प. (सेट् ) भ्रंश, स्रंस्- नीथे पडवु, जरी पडवु, 245
९५४/१८ 'ध्वंसूङ्' गतौ च । ध्वंसते । ग. १. आ.प. (सेट् ) ध्वंस्- (१) लांगवुं, तोउझझेड भयाववी (२) ४धुं ९५५/१९ 'वृतूङ्' वर्तने । वर्तते । ग.१.आ.प. (सेट् ) वृत् - वर्तयुं, होवुं, थवुं
1
९५६/२० ‘स्यन्दौङ्’ स्रवणे । स्यन्दते । ग.१.आ.प. (वेट्) स्यन्द् - 245, जर, जवुं
९५७/२१ 'वृधूङ्' वृद्धौ । वर्धते । ग.१. आ.प. (सेट् )
वृध् – वध
९५८/२२ 'श्रृधूङ्' शब्दकुत्सायाम् । शर्धते । ग.१.आ.प. (सेट् ) श्रुध् - राज शब्द वो
1
९५९/२३ 'कृपौङ्' सामर्थ्ये । कल्पते । ग.१. आ.प. (वेट् ) कृप् સમર્થતા હોવી
इति वृत द्युतादिः
९६०/१
88
-
अथ ज्वलादिः ।
'ज्वल' दीप्तौ । ज्वलति । ग.१. प. प. (से)
ज्वल् - जणवु, हीपयुं, सजगवु
सिद्ध-हेमचन्द्रधातुपाठः ।