________________
६३८ 'लघुङ्' गतौ । लङ्घते । ग.१.आ.प. (सेट्)
६३९
६४०
६४१
६४२
६४३
६४४
६४५
६४६
६४७
६४८
"कक् (कक्), श्वक् (श्वक्), त्रक् (त्रङ्क्), श्रक् (श्रृक्), श्लक् (श्लक्), ढौक्, त्रौक्, ष्वष्क्, वस्क, मस्क्, तिक्, टिक्, सेक्, स्स्रेक, रघ् ( रघ्), लघ् (लघु)" भवु પામવું
'अघुङ्' गत्याक्षेपे । अङ्घते । ग. १. आ.प. (सेट्) 'वघुङ्' गत्याक्षेपे । वङ्घते । ग.१. आ.प. (सेटू)
अघ् (अङ्घ्), वघ् (वङ्घ्)
અકસ્માત કરવો, ઠોકર
ખાવી અથવા ગિત વધા૨વી
'मघुङ्' कैतवे च । मङ्घते । ग. १. आ.प. (सेटू)
मघ् (मङ्घ्) ચાલાકી કરવી, જુગાર રમવો, કપટ કરવી
-
'राघृङ्' सामर्थ्ये । राघते । ग.१.आ.प. (सेटू ) 'लाघृङ्' सामर्थ्ये । लाघते । ग.१. आ.प. (सेट्) राघ्, लाघ् - समर्थ थ
‘द्राघृङ्’ आयासे च । द्राघते । ग.१. आ.प. (सेटू) द्राघ् - प्रयास ४२वो
'श्लाघुङ्' कत्थने । श्लाघते । ग. १. आ.प. (सेटू) श्लाध् – प्रशंसा ४२वी, स्तववुं
'लोचृङ्' दर्शने । लोचते । ग.१.आ.प. (सेट् ) लोच्- हर्शन २, हेजवं
'षचि' सेचने । सचते । ग.१.आ.प. (सेट् )
|
सच् - सिंय
'शचि' व्यक्तायां वाचि । शचते । ग. १. आ.प. (सेट् ) शच् - जोसवुं
પહેલો ગણ : આત્મનેપદિ ધાતુઓ
63