________________
६२०
६२१
६२६
६२७
६२८
'वृकि' आदाने । वर्कते । ग.१.आ.प. (सेट) कुक, वृक् - ९॥ ७२j, से 'चकि' तृप्ति-प्रतीघातयोः । चकते । ग.१.आ.प. (सेट) चक् - (१) तृH (२) १६८ो वो 'ककुङ्' गतौ । कङ्कते । ग.१.आ.प. (सेट) 'श्वकुङ्' गतौ । श्वङ्कते । ग.१.आ.प. (सेट) 'त्रकुङ्' गतौ । त्रङ्कते । ग.१.आ.प. (सेट) 'श्रकुङ्' गतौ । श्रङ्कते । ग.१.आ.प. (सेट) 'श्लकुङ्' गतौ । श्ल ङ्कते । ग.१.आ.प. (सेट) 'ढौकृङ्' गतौ । ढौकते । ग.१.आ.प. (सेट) 'चौकृङ्' गतौ । त्रौकते । ग.१.आ.प. (सेट) 'ष्वष्कि' गतौ । ष्वष्कते । ग.१.आ.प. (सेट) 'वस्कि' गतौ । वस्कते । ग.१.आ.प. (सेट) 'मस्कि' गतौ । मस्कते । ग.१.आ.प. (सेट) 'तिकि' गतौ । तेकते । ग.१.आ.प. (सेट) 'टिकि' गतौ । टेकते । ग.१.आ.प. (सेट) 'टीकृङ्' गतौ । टीकते । ग.१.आ.प. (सेट) 'सेकृङ्' गतौ । सेकते । ग.१.आ.प. (सेट) 'स्रकृङ्' गतौ । रोकते । ग.१.आ.प. (सेट) 'रघुङ्' गतौ । रङ्घते । ग.१.आ.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
urur
६३३
६३४
६३५
६३६
६३७
62