________________
६०७
६०८
६०९
६१०
६११
६१२
६१३
६१४
६१५
६१६
६१७
६१८
‘प्यैङ्' वृद्धौ । प्यायते । ग.१.आ.प. (अनिट् )
प्यै (प्याय्)
વધવું
-
'वकुङ्' कौटिल्ये । वङ्कते । ग.१. आ.प. (सेद्)
वक् (वक्)
દંભ કરવો, આડોડાઇ કરવી
'मकुङ्' मण्डने । मङ्कते । ग. १. आ.प. (सेट)
मक् (भक्)
શોભવું
-
'अकुङ्' लक्षणे । अङ्कते । ग.१. आ.प. (सेटू) अक् (अक्) ચિહ્ન કરવું, નિશાન બનાવવું
-
I
'शीकृङ्' सेचने । शीकते । ग.१. आ.प. ( सेट्) शीक् सिंथन २, सिंय
I
'लौकृङ्' दर्शने । लोकते । ग.१.आ.प. (सेटू) लोक् - भेवु, निरीक्षएा २
‘श्लोकृङ्' सङ्घाते । श्लोकते । ग. १. आ.प. (सेट्) श्लोक् - लेगुंड, खेडा थयुं, स्तववुं
'द्रेकृङ्' शब्दोत्साहे । द्रेकते । ग.१. आ.प. (सेट्) 'ध्रेकृङ्' शब्दोत्साहे । थ्रेकते । ग. १. आ.प. ( सेट्) द्रेक, थ्रेक् - उत्साही रीते जोसवु, आवेशपूर्व जोसवु ‘रेकृङ्’ शङ्कायाम् । रेकते । ग.१.आ.प. (सेट्) 'शकुङ्' शङ्कायाम् । शङ्कते । ग.१. आ.प. (सेट) रेक्, शक् (शङ्क्) શંકા કરવી
'ककि' लौल्ये । ककते । ग.१. आ.प. (सेटू)
I
कक् - उत्÷ह थयुं, भातुर जनयुं
६१९
પહેલો ગણ : આત્મનેપદિ ધાતુઓ
-
'कुकि' आदाने । कोकते । ग.१. आ.प. (सेट् )
61