________________
६४९
६५०
६५१
६५२
६५३
६५४
६५५
६५६
६५७
६५८
६५९
६६०
६६१
64
'कचि' बन्धने । कचते । ग.१. आ.प. (सेट्)
I
कच् - जांघ
'क्रचुङ्' दीप्तौ च । क्रञ्चते । ग.१. आ.प. (सेट् ) कच् (क्रञ्च) - हीप, भासवु દીપવું, ભાસવું
'श्वचि' गतौ । श्वचते । ग.१. आ.प.
(सेटू)
‘श्वचुङ्’ गतौ । श्वञ्चते । ग.१.आ.प. (सेट् ) જવું, પામવું
श्वच्, श्वच् (श्वञ्च्)
'वर्चि' दीप्तौ । वर्चते । ग.१.आ.प. (सेट्) वर्च् - द्वीपयुं, भासवुं
'मचि' कल्कने । मचते । ग. १. आ.प. (से2)
'मुचुङ्' कल्कने । मुञ्चते । ग.१. आ.प. (सेट) मच्, मुच् (मुञ्च) - छोडवु, भूङवु
'मचुङ्' धारणोच्छ्रायपूजनेषु । मञ्चते । ग.१.आ.प. (सेट् ) मच् (मञ्च्) (१) धारए| ÷२वुं (२) उन्नत थयुं - 342 थडाव (3) ५४
'पचुङ्' व्यक्तीकरणे । पञ्चते । ग.१. आ.प. (सेट)
पच् (पञ्च) વ્યક્ત કરવું
'ष्टुचि' प्रसादे । स्तोचते । ग.१. आ.प. (से) પ્રસન્ન થવું, ખુશ થવું
स्तुच्
'एजुङ्' दीप्तौ । एजते । ग. १. आ.प. (सेट् ) 'थ्रेङ' दीप्तौ । थ्रेजते । ग. १. आ.प. (सेट) 'भ्राजि' दीप्तौ । भ्राजते । ग.१.आ.प. (सेट् ) एज्, भ्रेज्, भ्राज् - हीयंवु, प्रकाशवु
-
—
सिद्ध-हेमचन्द्रधातुपाठः ।