SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६४९ ६५० ६५१ ६५२ ६५३ ६५४ ६५५ ६५६ ६५७ ६५८ ६५९ ६६० ६६१ 64 'कचि' बन्धने । कचते । ग.१. आ.प. (सेट्) I कच् - जांघ 'क्रचुङ्' दीप्तौ च । क्रञ्चते । ग.१. आ.प. (सेट् ) कच् (क्रञ्च) - हीप, भासवु દીપવું, ભાસવું 'श्वचि' गतौ । श्वचते । ग.१. आ.प. (सेटू) ‘श्वचुङ्’ गतौ । श्वञ्चते । ग.१.आ.प. (सेट् ) જવું, પામવું श्वच्, श्वच् (श्वञ्च्) 'वर्चि' दीप्तौ । वर्चते । ग.१.आ.प. (सेट्) वर्च् - द्वीपयुं, भासवुं 'मचि' कल्कने । मचते । ग. १. आ.प. (से2) 'मुचुङ्' कल्कने । मुञ्चते । ग.१. आ.प. (सेट) मच्, मुच् (मुञ्च) - छोडवु, भूङवु 'मचुङ्' धारणोच्छ्रायपूजनेषु । मञ्चते । ग.१.आ.प. (सेट् ) मच् (मञ्च्) (१) धारए| ÷२वुं (२) उन्नत थयुं - 342 थडाव (3) ५४ 'पचुङ्' व्यक्तीकरणे । पञ्चते । ग.१. आ.प. (सेट) पच् (पञ्च) વ્યક્ત કરવું 'ष्टुचि' प्रसादे । स्तोचते । ग.१. आ.प. (से) પ્રસન્ન થવું, ખુશ થવું स्तुच् 'एजुङ्' दीप्तौ । एजते । ग. १. आ.प. (सेट् ) 'थ्रेङ' दीप्तौ । थ्रेजते । ग. १. आ.प. (सेट) 'भ्राजि' दीप्तौ । भ्राजते । ग.१.आ.प. (सेट् ) एज्, भ्रेज्, भ्राज् - हीयंवु, प्रकाशवु - — सिद्ध-हेमचन्द्रधातुपाठः ।
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy