________________
ध्वन्यालोकः
[३-३४ म्तव्यङ्गयस्यापि । काव्यविषये च व्यङ्गयवर्तीतीनां सत्यासत्यत्वनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाण नख्य पारपरीक्षापहामायत मम्पद्यते। तस्माल्लिङ्गिप्रतोतिरेव मात्र व्यङ्गय प्रतीति रेति न शक्यते वक्तुम् ।
यत्वनुमेयरूपव्यङ्ग विषयं शब्हानां व्यत्रकत्वं तवनिव्यवहारस्याप्रयोनकम । अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदशनाथमुपन्यस्तम् । तद्धि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कद चिद्रुगान्तरेण शब्दानां वाचकानामवाचकानां व सर्ववादिभिरप्रतिक्षेप्यमित्यय नम्माभियत्न आरब्धः । तदेवं गुणवृत्तिवाचकत्यादिभ्यः शब्दप्रकारभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् । तदन्तःपाति वेऽपि तस्य हठादभिधीयमाने तद्विशेषम्य वनेयत्प्रकाशनं विप्रतिपत्तिनिरासाय पहृदयव्युत्पत्तय वा तक्रियमाणमनतिसन्धयमेव । न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि मति मत्तामात्रलक्षणे कृते मकलमद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः । नदेवम् -
विमतिविषयों य आन्मिनीषिणां मततमविदितमतत्त्वः । वनिमञ्जिनः प्रकार: काव्यस्य व्यजितः मोऽयम ।। प्रकाराऽन्या गुणीभूतव्यङ्गयः काव्यम्य दृश्यते । यत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्मकर्षवत् ।। ३४ ॥
व्यङ्गयोऽयों ललनालावण्यप्रख्या यः प्रतिपादितम्तस्य प्राधान्ये ध्वनिरित्युक्तम । तम्य तु गुणीभावेन वाच्यचारूत्वप्रकर्षे गुणीभूतव्यङ्ग्यो नाम काव्यप्रभदः प्रकल्प्यत । नत्र वस्तुमात्रम्य व्यङ्गयस्य तिरस्कृतवाच्येभ्यः प्रतीयमानम्य कदाचिद्राच्यरूपवाक्यायापेक्षया गुणीभावे सति गुणीभूतव्यङ्गचता ।