SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ३-१६] म्वन्यालोकः इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिप्रकारः प्रकाशितः । एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा - तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे । यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्धः ॥ तिन्तस्य यथा - अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं । दसणमेत्तुम्भत्तेहिं जेहिं हिअअं तुह ण णाअम् ।। [ अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे । दर्शनमात्रोन्मताभ्यां याम्यां तव हृदयं न ज्ञातम् ॥ [इति च्छाया] यथा वा - मा पंथं रुंध महं अवेहि बालअ अहो सि अहिरीओ। अम्हे अणिरिक्काओ सुण्णघरं रक्खिदव्वं णो॥ [मा पन्थानं रुधः मम अपेहि बालक अहो असि अह्रोकः। वयं परतंत्राः शून्यगृहं रक्षितव्यं नः ।। इति च्छाया ] सम्बन्धस्य यथा - अण्णत्थ वच्च बालअ ण्हाअंति कीस पुलोएसि । एअं भो जाआभीरुआण तूहं चिअ ण होइ । [ अन्यत्र बन बालक स्नान्ती किं मां पश्यसि । एतद् भो जायाभीरुकाणां तीर्थमेव न भवति ॥ इति च्छाया ] कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने ।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy