________________
ध्वन्यालोकः
सुप्तिऋचनसम्बन्धस्तथा कारकशक्तिभिः । कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः कचित् ।। १६ ॥
अलक्ष्यक्रमो ध्वनेरात्मा रसादि : मुविशषेम्ति विशषेवचनविशेष सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैम्तद्धितविशेषः समामेश्चेति चशब्दान्निपातोपसर्गकालादिभिः प्रयु तैरभिव्यज्यमानो दृश्यते । यथान्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यमो तापमः ।
सोऽप्यत्रव निहन्ति रासमकुक नीवत्यहा रावणः । धिग्धिक शक्रनित प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।। अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र • मे यदरयः । इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् । 'तत्राप्यसो नापम ' इत्यत्र तद्धितनिपातयोः । 'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः इत्यत्र तिङ्कारकशक्तीनाम् । · धिग्धिक शक्रजितम् इत्यादौ श्लोकाः कृत्तद्धितसमामोपमाणाम । एवंविधम्य व्यञकभूयस्त्वे च घटमाने काव्यस्य मातिशायिनी बन्धच्छाया ममुन्मीलति । यत्र हि व्यङ्गयावभामिनः पदम्यकम्येव तावदाविभावम्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां ममवायः । यथात्रानन्तरीदितश्लोके । अत्र हि · रावण इत्यस्मिन् पढ़े:र्थान्नग्मंकमिनवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भामनम् । दृश्यन्ते च महात्मनां प्रतिभाविशेषभानां बाहुल्येनेवविधा वन्धप्रकाराः । यथा महर्षयामस्य
अतिक्रान्तमुग्वाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवमाः पृथिवी गतयौवना ।। अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्गयः, · पृथिवी गतयौवना'