SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः निपातानां व्यञ्जकत्वं यथा अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःमहा मे । नववारिधरोदयादहोभिभवितव्यं च निरातपत्वरम्यैः ।। इत्यत्र चशब्दः । यथा वा मुहुरगुलिमवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम । मुखमंमविवनि पश्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ।। अत्र तुशब्दः । निपातानां प्रमिद्धमपीह द्योतकत्वं रमापेक्षयोक्तमिति द्रष्टव्यम् । उपमगाणां व्यञ्जकत्वं यथा नीवाराः शुकगर्भकोटरमुग्वभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा स्तोयाधारपथाश्च वल्कलशिग्वानिप्यन्दलेखाङ्किताः ।। इत्यादौ । द्वित्राणां चोपसगाणामेकत्र पदे यः प्रयोगः सोऽपि ग्मव्यक्त्यनुगुणतयव निर्दोषः। यथा - प्रिभ्रश्यत्युत्तरीयत्विषि तमसि ममुद्रीक्ष्य वीनावृतीन्द्राग्जन्तून ' इत्यादौ। यथा वा - ' मनुष्यवृत्त्या ममुपाचरन्तम् ' इत्यादौ । निपातानामपि तथैव । यथा - • अहो बतासि स्पृहणीयवीर्यः इत्यादौ । यथा वा - ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा विक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना माधुद्विषः पुष्यता ।। इत्यादौ ।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy