________________
ध्वन्यालोकः
निपातानां व्यञ्जकत्वं यथा
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःमहा मे ।
नववारिधरोदयादहोभिभवितव्यं च निरातपत्वरम्यैः ।। इत्यत्र चशब्दः । यथा वा
मुहुरगुलिमवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम । मुखमंमविवनि पश्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ।।
अत्र तुशब्दः । निपातानां प्रमिद्धमपीह द्योतकत्वं रमापेक्षयोक्तमिति द्रष्टव्यम् । उपमगाणां व्यञ्जकत्वं यथा
नीवाराः शुकगर्भकोटरमुग्वभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा
स्तोयाधारपथाश्च वल्कलशिग्वानिप्यन्दलेखाङ्किताः ।। इत्यादौ । द्वित्राणां चोपसगाणामेकत्र पदे यः प्रयोगः सोऽपि ग्मव्यक्त्यनुगुणतयव निर्दोषः। यथा - प्रिभ्रश्यत्युत्तरीयत्विषि तमसि ममुद्रीक्ष्य वीनावृतीन्द्राग्जन्तून ' इत्यादौ। यथा वा - ' मनुष्यवृत्त्या ममुपाचरन्तम् ' इत्यादौ ।
निपातानामपि तथैव । यथा - • अहो बतासि स्पृहणीयवीर्यः इत्यादौ । यथा वा -
ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा विक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना माधुद्विषः पुष्यता ।। इत्यादौ ।