SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३-४] ध्वन्यालोकः त एव तु निवेश्यन्ते बीभत्साद रसे यदा । तदा तं दीपयन्त्येव तेन वर्णा : रसयुतः ॥ ४ ॥ श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथाउत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ अत्र हि “ते” इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । पदावयवेन द्योतनं यथा डायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रविभागः || ४९ इत्यत्र " त्रिभाग " शब्दः । वाक्यरूपश्ञ्चलक्ष्यक्रमव्यङ्गयो ध्वनिः शुद्धोऽलङ्कारसङ्कीर्णश्वेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये - ' कृतककुपितै:इत्यादि श्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोष प्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति । अलङ्कारान्तरसङ्कीर्णो यथा - ' स्मरनवनदीपूरेणोढाः' इत्यादि श्लोकः । अत्र हि रूपकेण यथोक्तव्यङ्गचव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते । अलक्ष्यक्रमव्यङ्गयः सङ्घटनायां भासते ध्वनिरित्युक्तम्, तत्र सङ्घटना
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy