SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [३-२,३ अनेनापि वाक्येन व्याघवत्रा शिविपिच्छ कर्ण पूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगैकरमो मयूरमात्रमारणममर्थः पतिजीत इत्यर्थप्रकाशनात् तदन्यामां चिरपरिणीतानां मुक्ताफलरचित माधनानां दो भाग्यातिशयः व्याप्यते। तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारममय आमादित्यर्थप्रकाशनाते । ननु काव्यविशषे ध्वनिरित्युक्तं तत्कथं तम्य पदप्रकाशता । काव्यविशेषो हि विशिष्टायप्रतिपत्तिहेतुः शब्दमन्द विशेषः । तद्भावश्च पदप्रकाशत्वे नोपपद्यते । पदानां स्मारकत्वेन वाचकत्वात् । उच्यते - स्यादेष दोषः यदि वाचकत्वं प्रयोनकं वनिव्र्यवहारे स्यात् । न त्वेवम् : तस्य व्यञ्जकल्वेन व्यवस्थानात् । किं च काव्यानां शरीगणामिव संस्थान विशेषावाच्छन्नसमुदायसाध्यापि चाहत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखन व्यवस्थितो अनिव्यवहारो न विरोधी । अनिष्टस्य श्रुतियद्वदापादयति दुष्टताम् । श्रुतेदुष्टादिषु व्यक्तं तद्वदिष्टश्रुतिगुणम् ।। पदानां स्मारकत्वऽपि पदमात्रावभामिनः । तेन ध्वनेः प्रभेदेषु सर्वश्वेवास्ति रम्य ना !! विच्छित्तिशोभिनकेन भूषणनेव कामिनी । पदयोत्येन सुकवेध्वनिना भाति भारती ।। इति परिकर श्लोकाः। यस्त्वलक्ष्यक्रमव्यङ्गयो ध्वनिवर्णपदादिषु । वाक्ये सपनायां च स प्रबन्येऽपि दीप्यते ।। २ ॥ नत्र वर्णानाननर्यकत्वाद्द्योतकत्वममम्भवील्याशङ्कयेदमुच्यते शो सरेफसंयोगो ढकारवापि भूयसा । विरोधिनः स्युः शृङ्गार ने न वा रमच्युतः ।। ३ ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy