SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ तृतीयोड्यो एवं व्यङ्ग यमुखनैव ध्वनेः प्रागने भप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनेतत्प्रकाश्यत -- अविवक्षितवाच्यस्य पवारयनकाशता। तदन्यस्यानुरणनरूपव्य इत्यस्य च वनेः ॥ १॥ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेद पदप्रकाशता यथा महत्यासम्य सप्तताः मामयः श्रियः यथा वा कालिदासस्य -- कः मन्नद्धे विरहविधुगं त्वय्युपलेत जायाम् यथा वा - किमिव हि मधुराणां मण्डनं नाकृतीनाम एतेषूदाहरणेषु · ममिध ' इति । सन्नद्ध' इति · मधुराणामिति च पानि व्यञ्जकत्वाभिप्राये णैव कृतानि । तस्यैवार्थान्तरसंक्रमितवाच्ये यथा -- रामेण प्रियजीवितेन तु कृतं प्रेभ्यः प्रिये नोचितम् । अत्र रामणत्यतत्पदं साहसैकरसस्वादिव्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् । यथा वा-- एमेअ जणो तिस्सा देइ कवोलोवमाइ ससिविबं । परमत्थविआरे उण चन्दो चन्दोच्चिअ वराओ ।। [ एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ।। छाया ] अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसंक्रमितवाच्यः । __ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रमेदे वाक्यप्रकाशता यथा
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy