________________
तृतीयोड्यो एवं व्यङ्ग यमुखनैव ध्वनेः प्रागने भप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनेतत्प्रकाश्यत --
अविवक्षितवाच्यस्य पवारयनकाशता। तदन्यस्यानुरणनरूपव्य इत्यस्य च वनेः ॥ १॥
अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेद पदप्रकाशता यथा महत्यासम्य
सप्तताः मामयः श्रियः यथा वा कालिदासस्य --
कः मन्नद्धे विरहविधुगं त्वय्युपलेत जायाम्
यथा वा -
किमिव हि मधुराणां मण्डनं नाकृतीनाम एतेषूदाहरणेषु · ममिध ' इति । सन्नद्ध' इति · मधुराणामिति च पानि व्यञ्जकत्वाभिप्राये णैव कृतानि । तस्यैवार्थान्तरसंक्रमितवाच्ये यथा --
रामेण प्रियजीवितेन तु कृतं प्रेभ्यः प्रिये नोचितम् ।
अत्र रामणत्यतत्पदं साहसैकरसस्वादिव्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् । यथा वा--
एमेअ जणो तिस्सा देइ कवोलोवमाइ ससिविबं । परमत्थविआरे उण चन्दो चन्दोच्चिअ वराओ ।। [ एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् ।
परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ।। छाया ] अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसंक्रमितवाच्यः ।
__ अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रमेदे वाक्यप्रकाशता यथा