________________
ध्वन्यालोकः
|२-३२,३३
अव्युत्पत्तरशक्तेया निवन्धो यः सवलद्गतेः । शब्दस्य स च न ज्ञेयः मारेभिर्विपयो ध्वनेः ॥ ३२ ॥
स्खलद्गतरुपचरितम्य शब्दम्याव्युत्पत्तेग्शक्तयों निबन्धो यः म च न ध्वनेर्विषयः । यतः--
सर्वेष्वेव प्रभेदेषु स्फुरत्वेनावभासनम् । यद्वयङ्गयस्याङ्गिभूतस्य तत्पूर्ग ध्वनिलक्षणम् ॥ ३३ ॥ तच्चोदाहृतविषयमेव ॥ इति श्री राजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके
द्वितीय उद्योतः ।।