SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः |२-३२,३३ अव्युत्पत्तरशक्तेया निवन्धो यः सवलद्गतेः । शब्दस्य स च न ज्ञेयः मारेभिर्विपयो ध्वनेः ॥ ३२ ॥ स्खलद्गतरुपचरितम्य शब्दम्याव्युत्पत्तेग्शक्तयों निबन्धो यः म च न ध्वनेर्विषयः । यतः-- सर्वेष्वेव प्रभेदेषु स्फुरत्वेनावभासनम् । यद्वयङ्गयस्याङ्गिभूतस्य तत्पूर्ग ध्वनिलक्षणम् ॥ ३३ ॥ तच्चोदाहृतविषयमेव ॥ इति श्री राजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्योतः ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy