________________
२-३१] -22]
ध्वन्यालोकः यस्याङ्गत्वेन प्रतीयमानोऽवभासते सेोऽस्यानुरणनरूपव्यङ्गयस्य ध्वनेरगोचरः । यथा--
कमल अरा ण मलिआ हंसा उड्डाविआ ण अ पिउच्छा । केण वि गामतडाए अब्मं उत्ताणिअं छूढं फलिहम् ।। [ कमलाकरा न मलिता मा उड्डायिता न च पितृश्वसः । केनापि ग्रामतटाकेऽभ्रमुत्तानितं क्षिप्तम् ।। छाया ]
अत्र हि प्रतीयमानम्य मुववध्वा जलवरप्रतिबिम्बदर्शनम्य वाच्याङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्गयोपेक्षया वाच्यम्य चारुत्वोत्कर्ष प्रतीत्या प्राधान्यमवलायते. तत्र व्यङ्गयस्याङ्गत्वेन प्रतीतेवनेरविषयत्वम् । यथा--
वाणीरकुडङ्गोड्डोगासरणिकोलाह सुणन्तीए । घरकम्मवाबडार बहुए सीअन्ति अगाई ।। [ वेतसलमानोड्डानमा निकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वः . मीइन्व्यङ्गानि ॥ छाया ]
एवंविवो हि वियः न येणणीभूतङ्गयस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादिप्रतिपत्त्या निध रितविशेषो वाच्योऽर्थः पुनः प्रतीयमानागत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्गयस्य वनेार्गः । यथा -
उच्चिणसु पडिअकुसुमं मा धुण मेहालिअं हलिअसुरू । अह दे विसमविरावो मसुरेण सुओं वलअसहो ।। [ उच्चिनु पतितं कुसुमं मा धुनीः शेफालिकां हालिकस्नुषे । अथ ते विषमविपाकः श्वशुरेण श्रुतो वलयशब्दः ।। छाया ]
अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबाध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । पतिपन्ने च वाच्ये ऽर्थे तस्याविनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात्पुनर्व्यङ्गयाङ्गत्वमेवे त्यास्मन्ननुरणनरूपव्यङ्गयध्वनावन्तर्भावः।
__एवं विवक्षितवाच्यम्य ध्वनस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कतुमाह