SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [२-२९,३०,३१ विवक्षायामेव सत्यां वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्गयत्वं प्रतिपादयिष्यते । अङ्गित्वेन व्यङ्गयतायामपि अलङ्काराणां द्वयी गति:- कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदलङ्कारान्तरेण । तत्र व्यज्यन्ते वस्तुमात्रेण यदालन्तयस्तदा । ध्रुवं ध्वन्यङ्गता तासां अत्र हेतु: - काव्यत्तेस्तदाश्रयात् ॥ २९ ॥ यम्मात्तत्र तथाविधव्यङ्गयालङ्कारपरत्वनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्वाक्यमात्रनत्र स्यात् । तासामेवा लङ्कृतीनाम -- अलङ्कारान्तरव्यङ्गयभावे ध्वन्यङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्गन्यप्राधान्यं यदि लक्ष्यते ॥ ३०॥ उक्तं ह्यनत् – चारुत्वोत्को निबन्धन वाच्यव्यङ्ग ययोः प्राधान्यविवक्षा इति । वस्तुमात्रव्यङ्गयत्वे चालङ्काराणामनन्तरोपदार्शतभ्य एवोदाहरणेभ्यो विषय उन्नयः । तदेवमयमात्रेणालङ्कारविशेषरूपेण वार्थेनाथान्तरम्य लकारस्य वा प्रकाशने चारुत्वोत्कर्षनिवन्धन मति प्राधान्येऽर्थशक्त्युद्भवानुरणनरूपव्यङ्गयो ध्वनिरवगन्तव्यः । एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते --- यत्र प्रतीयमानोऽर्थःप्रम्लिष्टत्वेन भासते। . वान्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ ३१ ॥ द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च । नत्र य एव स्फुट: शब्दशक्त्यार्थवशत्या वा प्रकाशते म एव ध्वनेागों नेतरः । स्फुटोऽपि योऽभिधे पुनः
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy