SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ द्वितीयोद्दयोतः एवमविवक्षितवाच्याविवक्षितान्यपरवाच्यत्वन वनिर्दिप्रकार: प्रकाशितः। नत्राविवक्षितवाच्यम्य प्रभद्रप्रतिपादनायदमुच्यत - अर्थान्तरे सामितमन्यन्नं वा तिरस्कृतम् । अविवक्षितवाच्यम्य वनेर्वाच्यं द्विधा मतम् ॥ १ ॥ तथाविधाभ्यां च नाभ्यां व्यङ्गयम्यैव विशेषः । तत्रार्थान्तरममितवाच्या यथा स्निग्धश्यामलकान्तिलितवियतो वल्लहलाका धना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम मन्तु दृढं कटोरहृदया रामोऽम्मि मवं सहे वेदही तु कथं भविष्यनि हहा हा देवि धीरा भव ।। इत्यत्र रामशब्दः । अनेन हि व्यङ्गयधर्मान्तरपरिणतः मंज्ञी प्रत्याय्यते. न मंज्ञि मात्रम् । यथा च ममेव विषमबाणलीलायाम -- नाला जाअन्ति गुणा जाला दे महिअएहिं घेप्पन्ति । ग्ड़किरणाणुग्गहिआई हान्ति कमलाई कमलाई ।। तदा जायने गुणा यदा ते सहृदयगृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। छाया। इत्यत्र द्वितीयः कमलशब्दः ।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy