________________
द्वितीयोद्दयोतः
एवमविवक्षितवाच्याविवक्षितान्यपरवाच्यत्वन वनिर्दिप्रकार: प्रकाशितः। नत्राविवक्षितवाच्यम्य प्रभद्रप्रतिपादनायदमुच्यत -
अर्थान्तरे सामितमन्यन्नं वा तिरस्कृतम् । अविवक्षितवाच्यम्य वनेर्वाच्यं द्विधा मतम् ॥ १ ॥
तथाविधाभ्यां च नाभ्यां व्यङ्गयम्यैव विशेषः । तत्रार्थान्तरममितवाच्या यथा
स्निग्धश्यामलकान्तिलितवियतो वल्लहलाका धना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम मन्तु दृढं कटोरहृदया रामोऽम्मि मवं सहे वेदही तु कथं भविष्यनि हहा हा देवि धीरा भव ।।
इत्यत्र रामशब्दः । अनेन हि व्यङ्गयधर्मान्तरपरिणतः मंज्ञी प्रत्याय्यते. न मंज्ञि मात्रम् । यथा च ममेव विषमबाणलीलायाम --
नाला जाअन्ति गुणा जाला दे महिअएहिं घेप्पन्ति । ग्ड़किरणाणुग्गहिआई हान्ति कमलाई कमलाई ।।
तदा जायने गुणा यदा ते सहृदयगृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। छाया। इत्यत्र द्वितीयः कमलशब्दः ।