SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ १-१४,१५] तथा तथा तथा यतः कुविआओ पसण्णाओ ओरष्णमुहीओ विहसमाणाओ । जह गहिआ तह हिअअं हरंति उच्छिष्ण महिलाओ || ध्वन्यालोकः चुम्बिज्जइ सअहुत्तं अवरुंडिज्जइ सहस्स हुत्तं वि । रामअ पुणो वि रमिज्जर पिए जणे णत्थि पुणरुतम् ॥ [ चुम्ब्यते सतकृत्व आलिङ्ग्यते सहस्रकृत्वोऽपि रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम् ॥ इति च्छाया ] — — १५ [ कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः | यथा गृहीतास्तथा हृदयं हरन्ति उच्छिन्न महिलाः । इति च्छाया ] भाऍ पहारो नवलदाए दिण्णो पिएण भणकट्टे । मिमो वि दूसह चिअ जाओ हिअए सवत्तीणं ॥ [ भार्याया प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे । मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् || इति च्छाया ] परार्थे यः पीडामनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषो ऽसौ न पुनरगुणाया मरुभुवः || इत्यत्रक्षुपक्षेऽनुभवतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयः । उक्त्यन्तरेणाशक्यं यत्तच्चारुवं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयी भवेत् ॥ १५॥ अत्र चोदाहृते विषये नोक्त्य न्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः ।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy