________________
१-१४,१५]
तथा
तथा
तथा
यतः
कुविआओ पसण्णाओ ओरष्णमुहीओ विहसमाणाओ ।
जह गहिआ तह हिअअं हरंति उच्छिष्ण महिलाओ ||
ध्वन्यालोकः
चुम्बिज्जइ सअहुत्तं अवरुंडिज्जइ सहस्स हुत्तं वि । रामअ पुणो वि रमिज्जर पिए जणे णत्थि पुणरुतम् ॥
[ चुम्ब्यते सतकृत्व आलिङ्ग्यते सहस्रकृत्वोऽपि
रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम् ॥ इति च्छाया ]
—
—
१५
[ कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः |
यथा गृहीतास्तथा हृदयं हरन्ति उच्छिन्न महिलाः । इति च्छाया ]
भाऍ पहारो नवलदाए दिण्णो पिएण भणकट्टे । मिमो वि दूसह चिअ जाओ हिअए सवत्तीणं ॥ [ भार्याया प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे । मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् || इति च्छाया ]
परार्थे यः पीडामनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषो ऽसौ न पुनरगुणाया मरुभुवः || इत्यत्रक्षुपक्षेऽनुभवतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।
उक्त्यन्तरेणाशक्यं यत्तच्चारुवं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयी भवेत् ॥ १५॥
अत्र चोदाहृते विषये नोक्त्य न्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः ।