SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ - [१-१४ वन्यालोकः सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेक्तुिम् ।। द्वितीयस्यापि - शिखरिण व नु नाम कियच्चिरं किममिधानमसाक्कसेत्तपः । तरुणि येन तवावरपाटलं दशति विम्बफलं शुकशावकः ।। यदप्युक्तं भक्तिर्ध्वनिरिति तत्प्रतिसमाधीयते - भक्त्या विभर्ति नैकत्वं रूपभेदादयं ध्वनिः। अयमुक्तप्रकासे ध्वनिर्भक्त्या बैक त्वं बिभर्ति, भिन्नरूपत्वात् । बच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्गप्राधान्ये स ध्वनिः । उपचारमात्रं तु भक्तिः । मा चैतत्स्याद्भक्तिलक्षणं ध्वनेरित्याह – अतिव्यानरयाव्याप्तेर्न चासो लक्ष्यते तया ॥ १४ ॥ नैव भक्त्या ध्वनिलक्ष्यते । कथम् ? अतिव्याप्तेरव्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽ पि विषये भक्तेः सम्भवात् । यत्र हि व्यञ्जकत्वकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा -- परिम्लानं पीनम्तननघनसङ्गादुभयतस्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनेः कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् ।। तथा – ..
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy