________________
ध्वन्यालोकः
[ भ्रम धार्मिक बिस्रन्धः स शुनकोऽद्य मारितस्तेन । गोदानदी कच्छकुञ्जवासिना दृप्तसिंहेन । इति च्छाया ] कदाचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा
-
अत्ता एत्थ णुमज्जइ एत्थ अहं दिअस पलोएसु । मा पहिअ रत्तिअन्धअ सेज्जाए मह णुमज्जहिसि ॥
[ श्वश्रूत्र शेते अत्राहं दिवसकं पश्य ।
मा पथिक रात्र्यन्धक शय्यायां मम शेष्यसे || इति च्छाया ]
13-8
कचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा -
क्च यह चिचअ एक्काए होन्तु णीसासरोड़अव्वाइं ।
मा तुझ वि तिए विणा दक्खिणहअस्स जाअन्तु || ममेवैकस्या भवन्तु निःश्वासशोदितव्यानि ।
[
मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम् ॥ इति च्छाया ] क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपों यथा -
दे आ पमिअ णिवत्तसु मुहममिजो विलुत्ततमणिवहे । अहिसारण विग्धं करोसि अण्णाणं वि हमे || प्रार्थये तावप्रसीद निवर्तम्व मुखशशिज्योत्स्नाविलुप्त तमोनिवहे । अमिमारिकाणां विघ्नं करोप्यन्यासामपि हताशे ।। इति च्छाया !
कचिद्राच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा
कस्स व ण होइ रोसो दृट्टूण पिआएँ मन्त्रणं अहरं । मममरपरमग्वाणि वारिअवाम महसु एहि ॥
[ कस्य वा न भवति रोषा दृष्ट्वा प्रियायाः मत्रणमचरम् । सभ्रमरपद्माघ्रायणि वारितवामे महस्त्रेदानीम || इति च्छाया ]
अन्ये नेवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः सम्भवन्ति तेषां दिङ्मात्रमेतत्प्रदर्शितम |