________________
कर्मसिद्धिः। .. भावे तु कदाचिद्भव्यानामपि कर्मवियोगो न भवति, "नो चेव णं भवसिद्धियरविहिए लोए भविस्सई" इति वचनात् । ननु तर्हि भव्याः कथं व्यपदिश्यन्त इति चेत् ? योग्यतामात्रेण, न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते, तथाविधदारुपाषाणादीनां प्रतिमादिपर्याययोग्यानामपि तथाविधसामध्यभावतः तदयोगात् । ततश्चाविभागेनावस्थानलक्षणो हेतुर्दश्यमानवियोगैः क्षीरनीरकाश्चनोपलादिभिरनैकान्तिकः। ततो यथा कर्मग्रहणे तीव्रमन्दमध्यममेदभिन्नोऽशुभपरिणामो हेतुः, तद्वत् कर्मवियोगेऽपि तीव्रादिभेदभिन्नः शुभपरिणामरूपो हेतुः स्वीक्रियते ।
ननु कञ्चकवत् जीवे स्पृष्टमेव कर्म स्वीक्रियते नतु बद्धमिति तत्र भवतां पृच्छामः-किमात्मनः प्रतिप्रदेशं वृत्तं सदुच्यते, आहोस्वित् त्वपर्यन्ते वृत्तं सदुच्यते ? आये साध्यविकलता दृष्टान्तस्य, नभसेव कर्मणा जीवस्य प्रतिप्रदेशं व्याप्तत्वाद यथोक्तस्पर्शनलक्षणस्य साध्यस्य कञ्चुकेऽभावात् । द्वितीये भवात् भवान्तरं संक्रमतोऽन्तराले तदनुवृत्तिन प्रामोति त्वपर्यन्ते वृत्तत्वेन तदनुगमाभावात् बाह्यमलवदिति । नन्वन्तराले काभावे का क्षतिरिति चेत् ? सर्वेषां जीवानां संसाराभावं विना नान्या कापि, ननु निष्कारण एव संसार इति चेत् ? तर्हि निष्कारणत्वाविशेषात् मुक्तानामपि संसारापत्तिस्तपोब्रह्मचर्याउनुष्ठानवतामपि संसारापत्तिश्च । कञ्चकवत् त्वक्पर्यन्तवर्तिनि कर्मणीष्यमाणे सति शरीरमध्यवर्तिशूलादिवेदना किंनिमित्ता?, तत्कारणस्य कर्मणोऽभावात् । न च निष्का