________________
८
अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता
अपि च भवति प्रवृत्तिः कर्मक्षयार्थित्वेन, न तु दुःखध्वंसार्थित्वेन दुःखध्वंसस्य पुरुषोद्यम विनापि भावादितोऽप्यदृष्टसिद्धिः। ज्योतिश्चक्रादयोऽप्यदृष्टमपेक्षन्ते, अन्यथा गुरुत्वेन झटिति पातादिप्रसङ्गादिति ।
प्रकटयति चात्र कालवादी स्वकीयं विचारचातुर्यम् । तथाहि-विश्ववैचित्र्यं निखिलं कालकृतमेव, तदेव भावयाम:आम्रपिचुमन्दादयो निखिला अपि वनस्पतयः कालेनैव फलीभवन्ति, न च तमन्तरेण, अन्यथा कथं न फलीभवन्ति ये मधुमासादौ फलप्रदाः ते भाद्रपदादौ, एवं नारकादिनिखिलकार्यजातं भावनीयम् । कालमन्तरेणापि च भवने कार्यजातस्योत्पत्त्यनन्तरमेव लयः स्यात् । स्थितिपरिपाकमन्तरेण च कर्मापि नोदेति । अन्यच्च-कालस्य कर्तृत्वास्वीकारे लघुतरवव्यापारत्वात् वा नानुपपत्तिरिति चेत् ? । तथापि तत्त्वज्ञानिक्रियया भोगापत्तिः । तद्धंसातिरिक्तवमपि निवेश नीयमिति चेत् ? तथापि ध्वंसस्यानन्तत्वेन भोगानन्तत्वापत्तिः । चरमभोगानन्तरं व्यापारसत्त्वेऽपि प्रागभावाभावादेव न फलोत्पत्तिरिति चेत् ? तर्हि प्रायश्चित्तस्थलेऽपि प्रागभावाभावादेव भोगानुत्पत्तिरिति किं तदभावादिनिवेशेन ? । प्रायश्चित्तविधिसामर्थे तु विजातीयप्रायश्चित्तानां विजातीयाऽदृष्टनाशकत्वमेवोचितम , आगमासंकोचात् , लाघवाच । एतेन चरमभोगप्रागभावविशिष्टोक्तध्वंसाधारतासम्बन्धेन क्रियाहेतुत्वमप्यपास्तम् , विशेष्यविशेषणभावे विनिगमनाविरहाच । किञ्च तक्रियाणां तत्तत्प्रायश्चित्तोद्देश्यखमपि तत्तक्रियाजन्यकर्मनाशेच्छाविषयतथैव सुघु निर्वहति, नान्यथा, इत्यतोऽप्यदृष्टसिद्धिः । किञ्च प्राग्जन्मकृतानां नानाकर्मणां न योगोद्देश्यत्वमस्ति, नच ततस्तज्जन्यफलम् , इति योगरूपप्रायश्चित्तस्यादृष्टनाशकवं विना न निर्वाहः । नच योगात् कायव्यूहद्वारा भोग एवंति साम्प्रतम् , नानाविधानन्तशरीराणामेकदाऽसंभवादिति स्पष्टं न्यायालोके । नच योगस्य प्रायश्चित्तत्वस्वीकारे भवतामफसिद्धान्त इति वाच्यम् , “सव्वा वि पव्वज्जा पायच्छित्तं भवंतरकडणं पावाणं कम्माणं ।" इति ।