________________
कर्मसिद्धिः। शङ्खविज्ञानमित्याधनेके प्रयोगा अदृष्टसिद्धौ स्वयमेवोद्याः। ननु मनुष्यत्वादिपरिणामपरिणतानामेव विचित्रस्वभावताऽस्तु किमदृष्टकल्पनया? कल्पने च तत्कतत्वेनात्मनोऽप्यभ्युपगमप्रसङ्गः इति चेत् ? असौ कल्पनावज्रप्रहारो नास्तिकानां शिरस्यस्तु, असामिस्तु तत्कर्तृत्वेन भूतातिरिक्तात्मनः स्वीकृतबादिति ।
तदुक्तं"भूतानां तत्वभावत्वा-दयमित्यप्यनुत्तरम् ।
न भूतात्मक एवात्मे-त्येतदत्र निदर्शितम् ॥१॥” इति । __ तत्तक्रियाध्वंसस्य विश्वविचित्रतायाः कारणलनिराकरणं तु कल्पलतातोऽवसेयम् । . १ अत्रोच्छृङ्खला नैयायिकाः अस्तु तत्तक्रियाध्वंस एव व्यापारः किमपूर्वेण ? न चैवं क्रियायाः प्रतिबन्धकलव्यवहारापत्तिः, संसगीभाववादिना कारणीभूताभावप्रतियोगित्वेनैव तव्यवहारात् । न चैवं संस्कारोऽप्युच्छिद्येत, अनुभवध्वंसेनैवोपपत्तेः, उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनाऽनतिप्रसङ्गादिति वाच्यम् , इष्टत्वात् । न चैवं प्रायश्चित्तादिकर्म(मि)णोऽपि फलापत्तिः, प्रायश्चित्ताद्यभाववत्कर्मत्वेन कारणवात् । न चैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृते प्रतियोगिनि तत्प्रायश्चित्तस्य निवेशे दत्तफलादपि फलं न स्यात् , अनिवेशे चादत्तफलादपि फलं स्यादिति वाच्यम् , अदत्तफलनिष्ठोद्देश्यतया तदभावस्य वाच्यत्वात् । एतेन-'प्रायश्चित्तं न नरकादिप्रतिबन्धकम् , आशुविनाशित्वेन तदुत्पत्त्यवारकलात् । नापि तद्ध्वंसः, प्रायश्चित्तानन्तरकृतगोवधादितो नरकानुत्पत्त्यापत्तेः । न च तत्तत्प्रायश्चित्तप्राग्वतिगोवधादिजन्यनरके तत्त. प्रायश्चित्तध्वंसः तथा, प्राग्जन्मकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः । 'तज्ज. न्मकृत' इति प्राग्वर्तिगोवधविशेषणे लप्रसिद्धिः' इत्यपास्तम् । नचापूर्वावीकारेऽङ्गप्रधानव्यवस्थानुपपत्तिः, प्रधानकथंताप्रवृत्तिविधिविधेयत्वादिनानात्वस्य सुवचत्वात् , इत्याहुः। तदसतू, तक्रियोद्देशेनान्यप्रायश्चित्ते कृतेऽपि फलानापत्तेः। तत्तत्प्रायश्चित्ताभावनिवेशात् तत्तत्प्रायश्चित्तविशिष्टादत्तफलध्वंसातिरिक्तध्वंसस्य