________________
NA
अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितात्तकारणत्वात् , नहि भवति यस्य यनिमित्तकारणं तत्तस्य फलमन्यथा दण्डोऽपि घटफलतामापयेत । नन्वस्तु दानादिक्रियायाः श्लाघादिकमेव फलं कृष्यादिक्रियातः धान्यादिफलमिव, किमदृष्टकल्पनाप्रयासेन, दृष्टफलासु क्रियासु एव प्रायशो लोकानां प्रवृत्तिदर्शनात् , केषाश्चिदेवादृष्टफलासु प्रवृत्तिदर्शनाचेति चेत् ? न, कृष्यादिक्रियातोऽपि दृष्टं धान्यादिकं फलं भवतु मा वा परमशुभारम्भव्याप्यपापरूपं फलं तु भवत्येव । ननु दानादिक्रियायामाशंसितत्वेन भवत्वदृष्टरूपं फलं, परं कृष्यादिक्रियायामनाशंसितत्वेन तत् कथं भवतीति चेत् ? नन्वनाभोगतः कुत्रचित्प्रदेशे पतितं बीजं सामग्रीसद्भावे किं फलं न जनयति? तद्वदत्रापि, अन्यथा पशुवधादिकतॄणां सर्वेषां मुक्त्यापत्तेः दानादिकर्तृणां संसारानन्त्यापत्तेश्च । नन्वेवमपि नः का क्षतिरिति चेत् ? शृणुत कृषिहिंसाघशुभानुष्ठातॄणां सर्वेषां मुक्तिगमने एकोऽपि तदनुष्ठाता तत्फलानुभविता च न प्राप्येत, प्राप्यरँश्च केवलाः शुभक्रियानुष्ठातारः तत्फलानुभवितारश्च, न चैवं दृश्यते, तसात् सर्वासामपि क्रियाणां विचित्रखात् विचित्रस्वभावं तद्भिन्नमदृष्टरूपं फलं भवतीति द्रष्टव्यम् । तथा स्वपरप्रमेयप्रकाशकैकस्वभावस्यात्मनः हीनगर्भस्थानविग्रहविषयेषु विशिष्टाभिरतिः आत्मतव्यतिरिक्तकारणपूर्विका, विशिष्टाभिरतिखात्, जुगुप्सनीयपरपुरुषे कमनीयकुलकामिन्याः तन्वायुपभोगजनितविशिष्टाभिरतिवत् । तथा विग्रहवतां मोहोदयो विग्रहादिव्यतिरिक्तसंसर्गपूर्वको मोहोदयत्वात् मद्यपमोहोदयवत् । एवं संसारिज्ञानमशेषार्थ स्वविषये सावरणं भवति, तत्राप्रवृत्तिमत्त्वात् , यत् ज्ञानं स्वविषयेऽप्रवृत्तिमत् तत्सावरणं । यथा कामलिनः