________________
कर्मसिद्धिः ।
रिणतस्थापन गर्भपरिणतिलापि विलम्ब
यस्याः बालाया अपि गर्मोत्पत्तिः स्यात्, न च स्त्रीपुंसंयोगरूपकारणाभावात्तदभावः इति वाच्यम् , केनचित् बालेन सह बालिकायाः तादृक्संयोगस्य दृश्यमानत्वात् , ताहासंयोगस्य बालक्रीडाप्रयोजकत्वेन न स गर्भोत्पत्तिहेतुक इत्यपि नाशङ्कनीयम् , कस्याश्चिद्युवत्या अपि तादृसंयोगसत्त्वेऽपि गर्भाधानादर्शनात् , एवमुभयोः तादृशसंयोगसत्त्वेऽपि एकस्या गर्भाधानं नान्यस्याः अतस्तत्रापि काल एव हेतुः । किञ्च पराभिमतस्य स्त्रीपुंसंयोगजन्यगर्भजननस्यापि विलम्बे काल एव हेतुः, न च तजन्मनि गर्भपरिणतिरेव हेतुरिति वाच्यम् , कचिदपरिणतस्यापि गर्भस्य जन्मश्रवणात् । तथा बालाद्यवस्था, शीतो
वर्षाद्युपाधिः, व्यापारवत्त्वेन दण्डस्य सत्त्वेऽपि घटजन्मनि विलम्ब इत्यादयो भावाः कालहेतुका एव, अन्येषामन्यथासिद्धत्वेन न हेतुतेति । किं बहुना मुद्गपक्तिरपि वैजात्ययनिसंयोगस्थाल्यादिसन्निधानेऽपि कालमन्तरेण न भवितुं प्रभ्वी, तदानीं मुद्गपक्तिजनकवैजात्यसंयोगाभावात्-तदभाव इत्यपि मनस्तरङ्गो न विधेयः, तत्रापि हेवन्तरकल्पनस्यावश्यकत्वेन तदपेक्षया कालस्यैव हेतुत्वकल्पनौचित्यात् ।
तदुक्तं"न कालव्यतिरेकेण, गर्भवालयुवादिकम् । यत्किश्चिजायते लोके, तदसौ कारणं किल ॥१॥ कालः पचति भूतानि, कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥२॥ किञ्च कालादृते नैव, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसन्निधानेऽपि, ततः कालादसौमता॥॥