________________
कातन्त्रव्याकरणम्
के बाद मित् आगम होते हैं। पाणिनि ने जिन तृप् दृप् आदि धातुओं में अमागम के लिए "अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्" (अ० ६ । १ । ५९) सूत्र बनाया है, उनमें अकारागम का विधान योगविभाग से स्वीकार किया गया है।
५०
[विशेष वचन ]
१. योगविभागात् स्पृशादीनां वा (दु० वृ० ) ।
२. 'स्पृश संस्पर्शे, मृश आमर्षणे, कृष विलेखने, तृप प्रीणने, दृप हर्षणमोचनयो:, गम्लृ सृष्लृ गतौ' एतेषां केचिदिच्छन्ति केचिन्नेच्छन्ति, तदुभयं प्रमाणीकृत्याह – योगविभागादिति (दु० टी० ) ।
३. ऋत इति सिद्धे स्वरग्रहणं योगविभागार्थम्, सुखार्थमिति हेमकर: । (बि० टी० ) । [रूपसिद्धि]
-
१. स्रष्टा। सृज् + श्वस्तनी - ता । 'सृज विसर्गे' (३ | ११६) धातु से अनद्यतन भविष्यत् अर्थ में श्वस्तनीविभक्तिसंज्ञक परस्मैपद – प्रथमपुरुष एकवचन 'ता' प्रत्यय, "युजिरुजिरन्जिभुजिभजिभन्जिसन्जित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिस्वन्जेर्जात् " (३। ७। २०) सूत्र से अनिट्, "नामिनश्चोपधाया लघोः " ( ३ । ५। २) से प्राप्त गुण के विषय में प्रकृत सूत्र से ऋकार के अनन्तर अकारागम, “रमृवर्णः” (१ । २ । १०) से ऋकार को रकार, “भृजादीनां षः” (३। ६ । ५९) से जकार को पकार तथा “तवर्गस्य षटवर्गाट्टवर्गः " (३ । ८। ५) से तकार को टकारादेश ।
२. अनाक्षीत्। अट् + सृज् + अकारागम + सिच् + ईट् + अद्यतनी दि । 'सृज विसर्गे' (३। ११६) धातु से अद्यतनीसंज्ञक प्रथमपुरुष एवकचन 'दि' प्रत्यय, “अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु” (३ । ८ । १६ ) से अडागम, सिजद्यतन्याम्” (३ । २ । २४) से सिच् प्रत्यय, अनिट् प्रकृत सूत्र से अकारागम, ज् को ष्, “षढोः कः से” (३। ८ ४) से ष् को क्, 'निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्” (३। ८। २६) से स को ष्, 'क ष्' के संयोग से क्ष्, "अस्य च दीर्घः " (३। ६। ८) से अकार को दीर्घ, “सिचः " (३ । ६ । ९०) से ईडागम एवं दकार को तकारादेश ।
-
-
-
३. द्रष्टा । दृश् + श्वस्तनी ता। 'दृशिर् प्रेक्षणे' (१ । २८९) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय तथा अन्य प्रक्रिया 'स्रष्टा' की तरह ।
४. अद्राक्षीत् । अट् + दृश् + अकारागम + सिच् + ईट् + अद्यतनी दि । 'दृशिर् प्रेक्षणे' (१। २८९) धातु से अद्यतनीविभक्तिसंज्ञक प्रथमपुरुष - एकवचन दि' प्रत्यय तथा अन्य प्रक्रिया 'अस्राक्षीत्' की तरह ।। ५६४ ।
५६५. दीङोऽन्तो यकार : स्वरादावगुणे [ ३ । ४ । २५]
[सूत्रार्थ]
-
दीङ् धातु के अन्त में यकारागम होता है, अगुण तथा स्वरादि प्रत्यय के परे रहने पर।। ५६५।