________________
४८
कातन्त्रव्याकरणम्
६. सूत्रकारस्य मतम् इनन्तस्य स्मयतेरवश्यं हेतुना सम्बन्ध: (१० टी०)। ७. तथाप्यभिधानमांश्रयितव्यम्, किमेतेन हेतुभयग्रहणेनेति भावः (१० टी०) ।
८. विसवादाभिभवयोलिय: केचिदात्वमिच्छन्ति, कचित् पूजाविसंवादाभिभवेष (दु० टी०; वि० प०)।
९. भाष्यकारास्तु लीयतेरात्मनेपदमिच्छन्ति, तदा लिनातेरात्वं नास्ति (द० टी०)। १०. परलोके जन्मान्तरे फलमभ्युदयलक्षणम् प्रयच्छन् (वि० प०)। .. ११. अनेकार्थत्वाद् धातूनाम् - - - - - - - - तथा चोक्तम् -
निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। .. अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्।। इति (वि० प०)। [रूपसिद्धि]
१. विस्मापयते। वि + स्मि + प्–आगम + इन् + अन् + ते। विस्मयमानं प्रयुक्ते 'वि' उपसर्म-पूर्वक "ष्मिङ् ईषद्धसने' (१। ४५७) धातु से 'धातोश्च हेतो" (३।२। १०) सूत्र द्वारा इन् प्रत्यय, प्रकृत सूत्र से धातृघटित इकार को आकार "अर्निहीलीरीक्मयीक्ष्माय्यादन्तानामन्त: पो यलोपों गुणश्च नामिनाम्” (३। ६ । २२) से प् का आगम, “ते धातवः" (३। २११६) से विस्मापि' की धातुसंज्ञा, वर्तमानासंज्ञक आत्मनेपद-प्रथमपुरुष - एकवचन 'ते' प्रत्यय, "अन् विकरण: कर्तरि'' (३। २। ३२) से अन् विकरण, "अनि च विकरणे'' (३। ५ । ३) से इकार को गुण-एकार, तथा “ए अय् (१।२ । १२) से एकार को अयादेश।
२. जापयति। जि + प् + इन् + अन् + ति। जयन्तं प्रयुक्त। -ज़ि जये' (१ । १९१) धातु से. इन् प्रत्यय, प्रकृत सूत्र से आकारादेश; प् आगम, 'जापि' को धातुसंज्ञा, 'ति' प्रत्यय अन् विकरण, गण तथा अयादेश। :
३. क्रापयति। की + प् + इन् + अन् + ति। क्रोणन्तं प्रयत। क्रोञ् द्रव्यविनिमये' (८ । १) धातु से इन् प्रत्यय, ईकार को आकार, प् आगम, 'क्रापि' की धातुसंज्ञा, ति-प्रत्यय, अन् विकरण, गुण तथा अयादश।
४. अध्यापयति। अधि + इ + प्-आगम + इन् + अन् + ति। अधोयानं प्रयुङ्क्ते। 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२ । ५६) धातु से इन् प्रत्यय, इकार को आकार, प्-आमम, अध्यापि' को धातुसंज्ञा, ति-प्रत्यय, अन् विकरण, गुण तथा अयादेश।। ५६३।
५६४. सृजिदृशोरागमोऽकार: स्वरात् परों धुटि
. गुणवृद्धिस्थाने [३।४२४] [सूत्रार्थ]
गुण तथा वृद्धि के प्रसङ्ग में 'सृज्” एवं दृश्' धातु-घटिन स्वर वर्ण के बाद अकारागम होता है, धुडादि प्रत्यय के परे रहते।। ५६४।