________________
कातन्त्रव्याकरणम्
मिनिचट्सु" (३।६।५ ) से धातुघटित एकार को वृद्धि - ऐकार तथा "ऐ आय् (१।२१.3) से ऐकार को आयादेश |
४०
२. संविव्ययिथ। सम् + व्येञ् + परोक्षा- थल् । 'सम्' उपसर्गपूर्वक 'व्यंञ्' (१ । ६१२) धातु से परोक्षाविभक्ति-मध्यमपुरुष एकवचन 'थल्' प्रत्यय, “नित्यात्वतां स्वरान्तानाम्'' से इडागम, द्विर्वचनादि, तथा "ए अय्" (१ । २ । १२) से अयादेश ।। ५६० ।
५६१. मीनातिमिनोतिदीङां गुणवृद्धिस्थाने [ ३ । ४।२१]
[सूत्रार्थ]
मीञ्, डुमिञ् तथा दीङ् धातु के अन्त में आकारादेश होता है, प्रसङ्ग में ।। ५६१ ।
-
[दु० वृ०]
एषां गुणवृद्ध्योः प्रसङ्गे आकारो भवति । मीञ् - प्रमाता, प्रमापयति। डु मिञ् निमाता, निमापयति । दी उपदाता, उपदापति। उपदायो वर्तते । "इङाभ्यां च " (४।५।६) इति घञ् स्यात् । गुणवृद्धिस्थानं इति किम् ? प्रमीयते । वर्णान्तस्य विधित्वादप्रमीयते ।। ५६१ ।
भ्यासस्य न स्यात्
-
"
गुण-वृद्धि
-
के
[दु० टी० ]
मीना० । स्थानशब्दोऽयं प्रसङ्गवचनो विषयसप्तमी चेत्याह- उपदाय इत्यादि । एवम् ईषदुपादानमिति ‘‘आद्भ्यो य्वदरिद्रातेः " ( ४/५ १०४ ) इति युर्भवति । मीनातिमिनोत्यांरच् खल् अल्प्रत्ययेषु प्रतिषेध इति । अचि निमीनातीति
निमयः ।
खलि
ईषन्मयः। अलि-प्रमयां वर्तते । एवं प्रमिणातीति प्रमयः, ईषत्प्रमयः, प्रमयो वर्तते इति । न च वक्तव्यम् ‘अभिधानलक्षणा हि कृत:' इति । तिप्-निर्देशाद् 'मीङ्
हिंसायाम्' (३।८५) इत्यस्य दैवादिकस्य न भवति - मेता, मेनुम् । मीञ् – मित्र – दीडामित्युक्तेऽपि पाठगौरवं स्यात्। गुणवृद्ध्योरिति कृते षष्ठ्यपि सम्भाव्येत । एदैत्स्थाने इत्युक्तेऽपि गुणवृद्धिग्रहणं सुखप्रतिपत्त्यर्थम्। गुणवृद्धी तिष्ठतो यस्मिन् प्रत्यये स गुणवृद्धिस्थान इति तस्मिन् विषये वा गुणवृद्धिस्थाने इति ।। ५६१ ।
1
[वि० प० ]
-
मीनाति । स्थानशब्द इह प्रसङ्गवचन इत्याह- गुणवृद्ध्योः प्रसङ्गे इति । प्रमातेति गुणप्रसङ्गे, प्रमापयतीति वृद्धिप्रसङ्गे चोदाहरणम् । अत्राकार कृते " अर्त्तिही ० " (३१६१२२) इत्यादिना पकारागमः इन्प्रत्यये भवति । एवमन्यत्रापि । पूर्ववदिहापि विषयसप्तमीयम् । तेनाकारान्तलक्षणो घञ्प्रत्ययो न विरुध्यते इत्याह- उपढायो वर्तते इतीज्वद्भावाद् “आयिरिच्यादन्तानाम्” ( ३।६।२० ) इत्यायिरादेश इति ।। ५६६ ।