________________
परिशिष्टम्-२
५४९
६५०. का० लम् लवर्णः
१।२।११ लकारादेशः अर्थलाघवम् पा० इको यणचि
६।१।७७ यणादेशः शब्दलाघवम् ६५१. का० लिङ्गान्तनकारस्य २।३।५६ नकारलोपः साम्यम्
पा० नलोपः प्रातिपदिकान्तस्य ८२७ नकारलोप: साम्यम् ६५२. का० लुग्लोपे न प्रत्ययकृतम् ३।८।२९ प्रकृतिकार्याभावः साम्यम पा० न लुमताऽङ्गस्य
१।१।६३ प्रकृतिकार्याभावः साम्यम् ६५३. का लुप्तोपघस्य च ३।६।२९ घकारादेश: साम्यम
पा० हो हन्तेणिन्नेषु ७।३।५४ घकारादेशः साम्यम् ६५४. का० ले लम्
१।४।११ लकारादेशः साम्यम् पा० तोर्लि
८।४।६० लकारादेशः साम्यम् ६५५. का० लोकोपचाराद् ग्रहणसिद्धिः १।१।२३ लोकव्यवहारसमादरः साम्यम्
पा० पृषोदरादीनि यथोपदिष्टम् ६।३।१०१ लोकव्यवहारसमादरः साम्यम् ६५६. का० लोपः पिबतेरीच्चाभ्यासस्य ३।५।४६ उपधालोप: ईकारादेशश्च साम्यम्
पा० लोप: पिबतेरीच्चाभ्यासस्य ७।४।४ उपधालोप:ईकारादेशश्चसाम्यम् ६५७. का० लोपः सप्तम्यां जहातेः ३।४।४६ नकारलोप: साम्यम्
पा० अनुदात्तोपदेशवनतितनोत्यादीनाम० ६।४।३७ " " साम्यम् ६५८. का० लोपे च दिस्योः ३६।१०१ वर्गीयचतुर्थवर्णादेश: लाघवम्
पा० एकाचो बशो भष् झपन्तस्य ८।२।३७ वर्गीयचतुर्थवर्णादेशः गौरवम्
स्थ्वोः
६५९. का० लोपोऽभ्यस्तादन्तिनः ३।५।३८ नकारलोपः साम्यम् पा० अदभ्यस्तात्
७।१।४ अत्-आदेश: साम्यम् ६६०. का० वदवजरलन्तानाम् ३।६।९ दीर्घादेशः साम्यम् पा० अतो लान्तस्य,वदव्रज- ७।२।२,३ दीर्घादेश: साम्यम्
हलन्तस्याच: ६६१. का० वन्चिस्त्रन्सिध्वन्सिभ्रन्सिकसिपति०३।३।३० नी-आगमः साम्यम्
पा० नीग् वञ्चुलंसुध्वंसुभ्रंसुकसपत० ७।४।८४ नीक्-आगम: ६६२. का० वमुवर्णः
१।२।९ वकारादेशः अर्थलाघवम् पा० इको यणचि
६।१।७७ यणादेशः सूत्रलाघवम् ६६३. का० वर्गप्रथमाः पदान्ताः स्वर० १।४।१ वर्गीयतृतीयवर्णादेश: लाघवम् पा० झलां जशोऽन्ते
८।२।३९ जश्त्व म् ६६४. का० वर्गप्रथमेभ्यः शकारः स्वर० १।४।३ छकारादेशः लाघवम्
साम्यम्
गौरवम्