________________
५५०
कातन्त्रव्याकरणम्
T० छत्वममीति वाच्यम् ८।४।६३ वा० छकारादेश: गौरवम् ६६५. का० वर्गाणां प्रथमद्वितीयाः शषसा० १।१।११ अघोषसंज्ञा उत्कर्षः पा० सज्ञासूत्राभावः, 'खर्' प्रत्या- ८।४।५५ इत्यादौ कृत्रिमता
हारस्य प्रयोगः “खरि च" ६६६. का० वर्गे तद्वर्गपञ्चमं वा १।४।१६ वर्गीयपञ्चमवर्णादेश: लाघवम् पा० वा पदान्तस्य ८।४/५९
गौरवम् ६६७. का० वर्गे वर्गान्तः
२।४।४५ वर्गीयान्त्यवर्णादशः लाघवम् पा० अनुस्वारस्य ययि परसवर्णः ८।४।५८. परसवर्णः ६६८. का० वर्तमाना
३।१।२४ वर्तमानासंज्ञा अन्वर्थता पाल वर्तमाने लट
३।२।१२३ लट्लकारः कृत्रिमता ६६९. का०वशेश्चक्रीयिते
३।४।१८ सम्प्रसारणनिषेधः साम्यम् पा० न वशः
६१।२० सम्प्रसारणनिषेधः साम्यम् ६७०. का० वसतिघसेः सात् ३।७।२० इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ६७१. का वाऽणपत्ये
२।६।१ अण् प्रत्यय: साम्यम पा० तस्यापत्यम्
४।१।९२ अण् प्रत्ययः साम्यम् ६७२. का० वा तृतीयासप्तम्योः २।४।२ अमादेश:
साम्यम् पा० तृतीयासप्तम्योर्बहुलम् २।४।८४ अमादेशः
साम्यम् ६७३. का० वा नपुंसके
२।२।३० नकारलोपः लाघवम् पा० आच्छीनद्योर्नुम्
७।१८० नकारलोपः गौरवम् ६७४. का० वा परोक्षायाम्
३।४।८० वयि-आदेश: लाघवम् पा० वेजो वयिः
२।४।४१ वयि-आदेश: गौरवम् ६७५. का० वा परोक्षायाम
३।४।८९ ख्यात्रादेशः अन्दर्थता पाल वा लिटि
२।४।५५ ख्यात्रादेशः कृत्रिमता ६७६. का०वांना द्वित्वे
२।३।२ 'वाम्-नौ' आदेशौ साम्यम् पा० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया० ८।१।२० 'वाम्-नौ' आदेशौ वैशिष्ठयम् ६७७. का० वाम्या
२।२।२७ आकारदेश: वैशिष्टयम् पा० सूत्राभावः ६७८. का० वाऽम्शसोः
२।२।६२ धातुवद्भाव: गोरवम् पा० वाऽम्शसोः ६।४।८०
लाघवम् ६७९. का० वा विरामे
२।३।६२ प्रथमतृतीयवर्णादेशौ लाघवम्