________________
५४८
कातन्त्रव्याकरणम
पा० खरवसानयोर्विसर्जनीयः ८।३।१५ विसर्गादेश: साम्यम् ६३९. का० रागानक्षत्रयोगाच्च समूहात्० २।६।७ अण्प्रत्ययः लाघवम् पा० तेन रक्तं रागात्,तेन प्रोक्तम्, ४।२।२,३. अण्प्रत्ययः गौरवम् तस्येदम्
२४,३७,५९; ३१२५,५३,७४,
१०१,१२० ६४०. का० राधिरुधिQधिक्षुधिबन्धिशुधि० ३।७।२२ इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ६४१. का० रिशिरुशिकुशिलिशिविशिदिशि०३।७।२७ इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७२।१० इडागमनिषेधः सूत्रलाघवम् ६४२. का० रुदविदमुषां सनि ३।५।१६ गुणनिषेधः लाघवम् पा० रुदविदमुषग्रहिस्वपिप्रच्छ: १।२८ किद्भावो गुण- गौरवम्
संश्च, क्ङिति च १।११५ निषेधश्च ६४३. का. रुदादिभ्यश्च
३।६।९१ ईट् आगम: साम्यम् पा० रुदश्च पञ्चभ्यः
७।३।९८ ___ ईट् आगम: साम्यम् ६४४. का० रुदादेः सार्वधातुके ३।७।३ इडागमः पा० रुदादिभ्य: सार्वधातुके
साम्यम् ६४५. का० रुधादेर्विकरणान्तस्य लोपः ३।४।३९ अकारलोप: साम्यम
पा० श्नसोरल्लोपः ६।४।१११ अकारलोप: साम्यम् ६४६. का० रूढानां बहुत्वेऽस्त्रियामपत्यप्र०२।४।५ अपत्यप्रत्ययलुक् साम्यम् पा० ते तद्राजा:--तद्राजस्य बहुषु ४।१।१७४; अपत्यप्रत्ययलुक् साम्यम्
५।३।११५.
२।४।६२ ६४७. का० रेफसोर्विसर्जनीयः २।३।६३ विसर्गादशः . लाघवम् पा० ससजुषो रु:,खरवसानयो० ८।२।६६. रु-विसर्गादेशो
३।१५ ६४८. का० रैः
२।३।१५. आकारादेशः साम्यम् पा० रायो हलि
७।२।८, आकारादेश: साम्यम् ६४९. का० रो रे लोपं स्वरश्च पूर्वो दीर्घः १।५।१७ रलोपो दीर्घश्च लाघवम् पा० रो रि, ढलोपे पूर्वस्य ८।३।१४. रलोपो दीर्घश्च दाघोंऽणः
६।३।१११
___EEE 111. liliidulill it The
E EEEEEEEEEEEEEEE
साम्यम्
७।२७६
इडागम:
तेनैवा०
गौरवम्
गौरवम्