________________
परिशिष्टम् -२
५४७
साम्यम्
पा० युवावौ द्विवचने ७।२।९२ युव-आवादेशो साम्यम् ६२५. का० युष्मदस्मदोः पदं पदात्० २।३।१ वस्नसादेशो साम्यम्
पा० बहुवचनस्य वस्नसौ ८।१।२० वस्नसादेशो साम्यम् ६२६. का० युष्मदि मध्यमः ३।१।६ मध्यमपुरुषविधानम् साम्यम् पा० युष्मद्युपपदे समानाधिकरणे १।४।१०, मध्यमपुरुषविधानम् साम्यम्
स्थानिन्यपि० ६२७. का० यूयं वयं जसि २।३।११ यूयम्-वयम्'आदेशौ लाघवम् पा० ययवयो जसि, शेषे लापः, ७।२।९३. यूय-वयादेशो गौरवम् प्रथमयोरम्
९०,१।२८ अद्लोपः, अमादेशश्च ६२८. का० ये च
३।४।३७ उकारलाप: साम्यम पा० य च
६।४।१०५ उकारलोपः साम्यम् ६२९. का० येन क्रियते तत् करणम् । २।४।१२ करणसंज्ञा
साम्यम पा० साधकतमं करणम् । १।४।४२ करणसंज्ञा ६३०. का० योऽनुबन्योऽप्रयोगी ३।८।३१ अनुबन्धसंज्ञा लाघवम् पा० उपदेशेऽजनुनासिक इत् -.. १।३।२-१ इत्संज्ञा लोपश्च गौरवम्
तस्य लोपः ६३१. का. रथोरेतेत्
२।६।२६ एत-इत्' आदेशो । साम्यम् पा० एतेतो रथोः
५।३।४ 'एत-इत्' आदेशौ । साम्यम् ६३२. का. रधिजभोः स्वरे ३।५।३२ नकारागमः लाघवम् पा० रधिजभोरचि
७१६१ नुमागमः गौरवम् ६६३. कारप्रकृतिरनामिपरोऽपि १।५।१४ रकारादेश: उत्कर्षः पा० अहरादीनां पत्यादिषूपसंख्यानं ८।२।७०-वा०रकारादेश:
कर्तव्यम् ६३४. का. रभिलभोरविकरणपरोक्षयोः ३।५।३४ नकारागमः लाघवम्
पा० रभेरशब्लिटो:, लभेश्च ७।१।६३.६४ नुमागमः ६३५. का. रम् ऋवर्णः
१।२।१० रकारादेश: अर्थलाघवम् पा० इको यणचि
६।१७७ यणादेशः शब्दलाघवम् ६३६. का. रशब्द ऋतो लघोर्व्यञ्जनादेः ३।२।१३ रकारादेश: साम्यम्
पा० र तो हलादेर्लघोः ६।४।१६१ रकारादेशः साम्यम् ६३७. का० रवर्णेभ्यो नो णमनन्त्यः २।४।४८ णकारादेश: लाघवम्
___पा० ग्षाभ्यां नो ण:- -क्षुम्नादिषु च ८।४।१ ३९ णकारादेशः गौरवम् ६३८. का० रसकारयोर्विसृष्टः ३।८।२ विसर्गादश: साम्यम्
उत्कर्षः
गौरवम्