________________
५४६
कातन्त्रव्याकरणम्
गौरवम्
लाघवम् गौरवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ६१२. का० यमिरमिनमिगमेर्मात् ३।७।२६ इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ६१३. का० यमिरमिनम्यादन्तानां सिरन्तश्च ३।७।१० इट-सकारागमो साम्यम्
पा० यमरमनमातां सक् च ७।२।७३ 'इट्-सक्' आगमौ साम्यम् ६१४. का० यस्मै दित्सा रोचते तत् २।४।१० सम्प्रदानसंज्ञा लाघवम्
सम्प्रदानम् पा० कर्मणा यमभिप्रेति स १।४।३२-३७सम्प्रदानसंज्ञा
सम्प्रदानम्-अनुप्रतिगृणश्च ३९-४१ ६१५. का० यस्याननि
३।६।४८ यकारलोपः पा० यस्य हल:, क्यस्य विभाषा ६।४।४९.५० यकारलोपः ६१६. का० यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य ० ३।६।४५ यप्रत्ययलोप: लाघवम् पा० सूर्यतिष्यागस्त्य० ------- ६।४।१४९, यप्रत्ययलोप: लाघवम् क्यच्योश्च
१५२ ६१७. का० याकारौ स्वीकृतौ ह्रस्वौ क्वचित् ।५।२७ ह्रस्वादेश: • लाघवम् पा० ड्यापोः संज्ञा०,त्वे च, ६।३।६३- ह्रस्वादेश:
इष्टकेशीकामालानाम् ६१८. का० याम्युसोरियमियुसौ ३।६।६५ इयम्-इयुसादेशौ लाघवम् पा० अतो येयः
७।२।८० इयादेशः ६१९. का० याशब्दस्य च सप्तम्याः ३।६।६४ इकारादेशः लाघवम् पा० अतो येयः
८।२१८० ६२०. का यिन्यवर्णस्य
३।४।७८ ईकारादेशः साम्यम् पा० क्यचि च
७।४।३३ ईकारादेशः साम्यम् ६२१. का० युगपद्वचने परः पुरुषाणाम् ३।१।४ परवर्तिपुरुषविधानम् साम्यम् पा० कडारा: कर्मधारये, २।२।३८ परवर्तिपुरुषविधानम् साम्यम्
आकडारादेका संज्ञा १।४।१ ६२२. का० युजिरुजिरन्जिभुजिभजिभन्जि० ३।७।२० इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७२।१० इडागमनिषेधः सूत्रलाघवम् ६२३. का० युजेरसमासे नुर्पुटि २।२।२८ नु-आगम:
साम्यम् पा० युजेरसमासे
७।१७१ नुमागमः । साम्यम् ६२४. का० युवावौ द्विवाचिषु २।३७ युव-आवादेशो साम्यम्
गौरवम्
गौरवम्
गौरवम्