________________
परिशिष्टम्-२
५४३
साम्यम्
५७३. का० भिसैस् वा
२।१।१८ ऐस्-आदशः साम्यम् पा० अतो भिस ऐस्
७।११९ ऐस्-आदेश: साम्यम ५७४. का० भीहीभृहुवां तिवच्च ३।२!२१ आम्प्रत्ययः,
तिवत् कार्यं च पा० भीहीभृहुवां श्लुवच्च ३।१।३९ आम्प्रत्ययः, साम्यम्
श्लुवत् कार्य च ५७५. का० भुवः सिज्लुकि ३।५।१३ गुणानिषेधः साम्यम् पा० भूसुवोस्तिङि
७।३।८८ गुणानिषेधः साम्यम् ५७६. का० भुवः सिज्लुकि ३।७।३४ इडागमनिषेधः अर्थलाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ५७७. का० भुवो वोऽन्तः परोक्षाद्यतन्योः ३।४।६१ वकारादेशः लाघवम्
पा० भुवो वुग् लुङ्लिटोः ६।४।८८. वुगागमः गौरवम् ५७८. का० भूतकरणवत्यश्च ३।१।१४ हस्तन्यादिविभक्ति- अन्वर्थता
विधानम् पा० अनद्यतने लङ्, लुङ, लिङ्- ३।२।११. लङ्-लुङ्- कृत्रिमता
निमित्त लुङ् क्रियातिपत्तौ ११०:३।१३९लङ्लकारा: ५७९. का० भूरवर्षाभूरपुनर्भूः २।२।५८ उव्-आदेश: लाघवम्
पा० अचि श्नुधातुध्रुवां वोरियङवङौ ६।४।७७ उव्-आदेश: गौरवम् ५८०. का० भृग्वत्र्यङ्गिरसकुत्सवसिष्ठ० २।४७ अपत्यप्रत्ययस्य लुक् साम्यम् पा० अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गि- २।४।६५ इप्रत्ययस्य लुक् साम्यम्
रोभ्यश्च ५८१. का० भृजः स्वरात् स्वरे द्विः ३।८।१० जकारस्य द्वित्वम् वैशिष्ट्यम्
पा० विधिसूत्राभावः ५८२. का. भृजादीनां षः
३।६।५९ षकारादेशः साम्यम् पा० श्चभ्रस्जसृजमृजयजराज- ८।२।३६ षकारादेशः साम्यम्
भ्राजच्छशां ष: ५८३. का० भृङ्हाङ्माङामित् ३।३।२४ इकारादेश: साम्यम पा० भृञामित्
७।४।७६ इकारादेशः साम्यम ५८४. का० भ्यसभ्यम्
२।३।१५ अभ्यमादेश: साम्यम् पा० भ्यसोऽभ्यम्
७।१।३० अभ्यमादेश: . साम्यम ५८.. का० भ्रूर्धातुवत्
२।२६० धातुवद्भाव: गौरवम्