________________
५४२
कातन्त्रव्याकरणम्
गौरवम्
५६०. का प्रयोगतश्च
३।१।१७ शिष्टव्यवहारानुसारं संक्षेप:
विभक्तिप्रयोग: पा० यावत् पुरानिपातयोर्लट्-लिङ् ३।३।४-९ षट् सूत्राणि विस्तर:
चोर्ध्वमौहर्तिके ५६१ का० प्वादीनां ह्रस्वः ३।६।८३ हृम्वादेश:
साम्यम् पा० प्वादीनां ह्रस्वः ७।३।८० ह्रस्वादेश: साम्यम् ५६२. का० बहुवचनममी
१।३।३ प्रकृतिभाव: लाघवम् पा० अदसो मात्, प्लुतप्रगृह्या १!१।१२ प्रगृह्यसंज्ञा, अचि नित्यम्
६।१।१२, प्रकृतिभावश्च ५६३. का० बहुव्रीही
२।१।३, सर्वनामकार्याभावः ।। साम्यम् पा० न बहवीहो
१।१।२९ सर्वनामसंज्ञाभाव: साम्यम् ५६४. का० बाह्वादेश्च विधीयते २।६।६ इण् प्रत्ययः साम्यम् पा० बाह्वादिभ्यश्च
४।१।९६ इञ् प्रत्यय: साम्यम् ५६५. का० ब्रुव ईड् वचनादिः ३।६।८८ ईट्-आगमः साम्यम् पा० ब्रुव ईट
७।३।९३ ईट-आगमः साम्यम् ५६६. का० ब्रुवो वचिः
३।४।८८ वचि-आदेश: साम्यम् पा० ब्रवो वचि:
२।४।७३ वचि-आदेश: साम्यम ५६७. का० भवतेरः
३।३।२२ अकारादेश: माम्यम् पा० भवतेर:
७।४।७३ अकारादेशः साम्यम ५६८. का० भवतो वादेरुत्वं संबुद्धौ २।२।६३ उकारादेशः
औचित्यम् पा० सूत्राभाव: ५६९. का भविष्यति भविष्यन्त्याशी:- ३।११५ भविष्यन्ताप्रनिवि पनिविधानम्
वस्तन्यः पा० लूट शेषे च,आशिषि लिङ्लाटो. ३।२।१३. लट-आदि अनद्यतने लुट
१७३.१५ ५७०. का० भावकर्मणोश्च
२२० इच् प्रत्ययः साम्याम पा० चिण भावकर्मणाः ३।१।६६ चिण प्रत्यय: साम्यम् ५७१. का० भाषितपुंस्कं पुंवदायौ ३।६।६१ पंवदभावः लाघवम् पा० क्यङ्मानिनोच
६।३।२६ पंवदभाव: गौग्वम् ७२. का० भाषितपुंस्कं पुंवद् वा २।२।१४ पंवदभाव: उत्कर्ष: पा० तृतीयादिषु भाषितम्कं ७।१।७४ पंवदभाव: अपकर्ष:
पुंवद गालवस्य