________________
परिशिष्टम्-२
५४१
गौरवम्
पा० स्त्रियाः पुंवद् भाषितपुंस्कादनू०६।३।३४ पुंवद्भाव:
साम्यम् ५४५. का० पुंसोऽन्शब्दलोपः २।२।४० अन्-लोपः साम्यम् पा० नश्चापदान्तस्य झलि ८।३।२४ अनुस्वार:
साम्यम् ५४६. का० पुरुषे तु विभाषया २।५।२६ का-आदेश: साम्यम् ___ पा० विभाषा पुरुषे
६।३।१०६ का-आदेश:
साम्यम् ५४७. का० पुषादिद्युताछ्लकारानुबन्यार्ति० ३।२।२८ अण् प्रत्ययः
लाघवम् पा० पुषादिद्युताय्लदितः परस्मैपदेषु ३।१।५५ च्लेरङादेशः ५४८. का० पूर्वं वाच्यं भवेद् यस्य सोऽव्ययी०२।५।१४ अव्ययीभावसंज्ञा साम्यम् पा० अव्ययीभावः
२।१।५ अव्ययीभावाधिकारः साम्यम् ५४९. का० पूर्वपरयोरर्थोपलब्धौ पदम् १।१।२० पदसञ्ज्ञा अन्वर्थता पा० सुप्तिङन्तं पदम्
१।४।१४ पदसज्ञा कृत्रिमता ५५०. का० पूर्ववत् सनन्तात्
३।२१४६ पूर्ववत् पदम्
साम्यम् पा० पूर्ववत् सनः
. १।३।६२ पूर्ववत् पदम् साम्यम् ५५१. का० पूर्वोऽभ्यासः
३।३।४ अभ्याससंज्ञा साम्यम् पा० पूर्वोऽभ्यासः
६।१।४
अभ्याससंज्ञा लाघवम् ५५२. का० पूर्वो ह्रस्वः
१!११५ ह्रस्वसंज्ञा
लाघवम् पा० ऊकालोऽज्झस्वदीर्घप्लुतः । १।२।२७ ह्रस्वसंज्ञा गौरवम् ५५३. का० प्यायः पिः परोक्षायाम् ३।४।११ पि-आदेश: साम्यम् पा० प्याय: पी: ६।१।२८ पी-आदेश:
साम्यम् ५५४. का० प्रकारवचने तु था। २।६।३८ था-प्रत्ययः साम्यम्
पा० प्रकारवचने थाल् ५।३।२३ थाल् प्रत्ययः साम्यम् ५५५. का० प्रकृतिश्च स्वरान्तस्य २।५।३ प्रकृतिभावः उत्कर्षः पा० वर्णाश्रये नास्ति प्रत्ययलोपलक्षणम् (परि० शे०२) प्रत्ययलोपलक्षणनिषेधः
अपकर्षः ५५६. का० प्रच्छादीनां परोक्षायाम् ३।४।१९ सम्प्रसारणनिषेधः साम्यम्
पा० लिट्यभ्यासस्योभयेषाम् ६।१।१७ सम्प्रसारणम् साम्यम् ५५७. का० प्रच्छेश्छात्
३।७।१९ इडागमनिषेधः अर्थलाघवम् पा० एकाच उपदेशेऽनुदात्तात् । ७।२।१० इडागमनिषेधः सूत्रलाघवम् ५५८. का० प्रत्ययः परः
३।२।१ प्रत्ययविधाने नियमः साम्यम् पा० प्रत्ययः, परश्च
३।१।१,२ प्रत्ययविधाने नियम: साम्यम् ५५९. का० प्रथमा विभक्तिर्लिङ्गार्थवचने २।४।१७ प्रथमाविभक्तिः साम्यम् पा० प्रातिपदिकार्थलिङ्गपरिमाण- २।३।४६ प्रथमाविभक्तिः
साम्यम् वचनमात्र प्रथमा