________________
५४०
कातन्त्रव्याकरणम्
गौरवम्
गौरवम्
साम्यम
साम्यम
५३०. का० पन्थिमन्थ्यभुक्षीणां सौ २।२।३५ आकारादेश: लाघवम् पा० पथिमथ्यभुक्षामात्, इतोऽत् ७।१।८५. 'आ-अ-न्थ'
सर्वनामस्थाने, थो न्थः ८६, ८७ आदेशा: ५३१. का० पफयोरुपध्मानीयं न वा १५५ उपध्मानीयादेश: स्पष्टता
पा० कुप्वाः ५ क ५ पौ च ८।३।३७ उपध्मानीयादेश: दुरूहता ५३२. का० पररूपं तकारो लचटवर्गेषु १।४।५ पररूपम् लाघवम् पा० स्तोः चुना श्चुः, ष्टुना टुः, तोर्लि ८।४।४०, श्चुत्वं टुत्वं
४१,६० परसवर्णादेशश्च ५३३. का० (नव) पराण्यात्मने ३।१।२ आत्मनेपदसंज्ञा
पा० तङानावात्मनेपदम् १।४।१०० आत्मनेपदसंज्ञा ५३४. का० परोक्षा
३।१।१३ परोक्षाविभक्तिविधानम् अन्वर्थता पा० सज्ञासूत्राभावः, “परोक्षे लिट' (३।२।११५) इत्यादौ लिट्लकारव्यवहार:
कृत्रिमता ५३५. का० परोक्षा
३।१।२९ परोक्षासंज्ञा अन्वर्थता पा० सज्ञासूत्राभावः, “परोक्षे लिट' (३।२।११५) इत्यादौ लिट्लकारव्यवहार:
कृत्रिमता ५३६. का० परोक्षायां च
३।५।२० गुणनिषेधः अन्वर्थता पा० असंयोगाल्लिट कित्, क्ङिति च १।२।५:१।५ कित्वं गुणनिषेधश्च कृत्रिमता ५३७. का० परोक्षायामगुणे ३।६।१४ गुणादेश:
पा० जाग्रोऽविचिण्णल्ङित्सु ७।३।८५ गुणादेश: ५३८. का० परोक्षायामभ्यासस्योभयेषाम् ३।४।४ सम्प्रसारणम् साम्यम्
पा० लिट्यभ्यासस्योभयेषाम् ६।१।१७ सम्प्रसारणम् साम्यम् ५३९. का परोक्षायामिन्धिश्रन्थि० ३।६।३ अनुषङ्गलोप: साम्यम्
पा० अनिदितां हल उपधायाः क्ङिति ६।४।२४ अनुषङ्गलोप: साम्यम् ५४०. का० परो दीर्घः
१११६ दीर्घसज्ञा लाघवम् पा० ऊकालोऽज्झस्वदीर्घप्लुतः १।२।२७ दीर्घसज्ञा । ५४१. का० पर्यपायोगे पञ्चमी २।४।२० पञ्चाविभक्तिः लाघवम्
पा० पञ्चम्यपाङ्परिभिः २।३।१० पञ्चमीविभक्तिः ५४२. का. पातेलॊऽन्तः
३।६।२३ लकारागमः पा० लुगागमस्तु तस्य वक्तव्य: (का. वृ० ७।३।३७) लुगागम: ५४३. का० पात् पदं समासान्तः २।२।७२ पद -आदेश: साम्यम् पाः पाद: पत्
६।४।१३० पद् -आदेश: साम्यम् ५४४. का० पुंवद् भाषितपुंस्कानूङपूरण्यादिषु ० २।०।१८ पुंवदभाव साम्यम्
साम्यम् साम्यम्
गौरवम्
गोरवम् लाघवम् गौरवम्