________________
परिशिष्टम् -२
५३९
गौरवम्
निरोध
गौरवम्
पाल अचि श्नुधातुध्रुवां वारियडुवङो ६।४।७७ उवङादेश: लाघवम् ५१७. का० नोश्च विकरणादसंयोगात् ३।४।३४ हिलोप: लाघवम्
पा० उतश्च प्रत्ययादसंयोगपूर्वात् ६।४।१०६ हिलोपः ५१८. का०पः पिब:
३।६।७० पिबादेशः अर्थलाघवम् पाल पाघ्राध्मास्थाम्नादाणदृश्यति० ७।३।७८ पिबादेश: सूत्रलाघवम् ५१९. का०७ प इत्युपध्मानीयः १।१।१८ उपध्मानीयसंज्ञा उत्कर्षः पा० संज्ञासूत्राभावः,
८।३।३७ उपध्मानीयविधानम् अपकर्षः "कुप्वो ५ क ५ पौ च ५२०. का० पचिवचिसिचिरचिमुचेश्चात् ३।७।१८ इडागमनिषेधः लाघवम्
पा० एकाच उपदेशेऽनुदात्तात् ।२।१० इडागमनिषेधः । ५२१. का० पञ्चमी
३।१।२६ पञ्चसिंज्ञा अन्वर्थता पा० सज्ञासूत्राभावः,"लोट च (३।३।१६२) इत्यादौ लोट्लकारव्यवहार: कृत्रिमता ५२२. का० पञ्चमे पञ्चमांस्तृतीयानवा १।४।२ पञ्चमतृतीयवर्णादेश: लाघवम्
पा० यरोऽनुनासिकेऽनुनासिको वा ८।४।४५ अनुनासिकविधिः गौरवम् ५ २३. का० पञ्चम्यनुमतौ
३।१।१८ पञ्चमीविभक्तिविधानम् अन्वर्थता पा० मज्ञासूत्राभावः,"लोट च'' इत्यादी लोटलकारव्यवहारः कृत्रिमता ५२४. का० पञ्चम्यास्तस्
२।६।२८ तस्प्रत्ययः लाघवम् पाल पञ्चम्यास्तसिल ५३।७ तसिल प्रत्ययः गोरवम् ५२५. का० पञ्चादौ घुट्
२।१।३ घुट सञ्ज्ञा लाघवम् पा० शि सर्वनामस्थानम्. ११११४२. सर्वनामस्थानसंज्ञा गौरवम्
मुडनपुंसकस्य ५२६. का० पतिरसमासे
२।२।२ अग्निसंज्ञा अन्वर्थता पा० पति: समास एव १।४।८ घिसंज्ञा
कृत्रिमता ५२७. का० पतेः पप्तिः
३।६।१६ पप्ति-आदेशः लाघवम् पा० पतः पुम्
७।४।११ पुमागमः गौरवम् ५२८. का० पदान्ते धुटां प्रथमः ३८१ वर्गीयप्रथमवर्णादशः साम्यम् पा० यगऽनुनासिकेऽनुनामिको वा. ८।४।४'.. अनुनासिको साम्यम् झलां जशोऽन्ते
२।३० जश्त्वं च ५२१. का० पदे तुल्याधिकरणे विज्ञेयः २।५।' कर्मधारयसंज्ञा साम्यम्
कर्मधारयः पा. तत्पुरुषः समानाधिकरणा: ।।२।४ कर्मधारयसंज्ञा साम्यम्
कमधाग्य:
४३