________________
५३८
कातन्त्रव्याकरणम्
गौरवम्
५०५. का० नावस्तार्ये विषाद् वध्ये तुलया०२।६।९ यप्रत्ययः
लाघवम् पा० नोवयोधर्मविषमूल० --- तत्र साधुः ४।४।११-१८ यप्रत्ययः ५०६. का निजिविजिविषां गुणः ३।३।२३ गुणादेश:
साम्यम् सार्वधातुके पा० निजां त्रयाणां गुणः श्लौ ७।४।७५ गुणादेश:
साम्यम् ५०७. का० नित्यं शतादेः
२।६।२२ तमट् प्रत्ययः लाघवम् पा० तस्य पूरणे डट, नित्यं ।२।४८. डट् प्रत्ययः गौरवम् शतादिमासार्द्ध०
तमट-आगमश्च ५०८. का० निमित्तात् प्रत्ययविकारा- ३।८।२६ षकारादेशः साम्यम
गमस्थः सः पा० आदेशप्रत्यययोः ८।३।४९ षकारादेशः साम्यम् ५०९. का० नियो डिराम्
२।१।७७ आमादेश: साम्यम् पा० डेराम् नद्याम्नीभ्यः ७।३।११६ आमादेश: साम्यम् ५१०. का० निर्धारणे च
२।४।३६ षष्ठीसप्तमीविभत्तयो साम्यम् ____ पा० यतश्च निर्धारणम् २।३।४१ षष्ठीसप्तमीविभत्तयौ साम्यम् ५११. का० नुः ष्वादेः
३।२।३४ नु-प्रत्यया साम्यम्
विकरणसंज्ञा च पा० ष्वादिभ्यः श्नुः
३११।७३ श्नुविकरण: साम्यम् ५१२. का० नृ वा
२।३।२८ दीदिश:
साम्यम पा० नृ च ६।४।६ दीर्घादेश:
साम्यम ५१३. का० नेटि रधेरपरोक्षायाम्। ३।५।३३ नकारागमनिषेधः साम्यम्
पा० नेट्यलिटि रधेः ७।१।६२ नकारागमनिषेधः साम्यम् ५१४. का० नोऽन्तश्चछयोः शकारमनुस्वार ० १।४।८ अनुस्वारपूर्वक- लाघवम्
शकारादशः पा० नश्छव्यप्रशान्,अत्रानुनासिक:० . ८।३।७.२.४.रुत्वादय गौरवम्
अनुनासिकात्०,खरवसानयो, १५.३४: आदशा: विसर्जनीयस्य सः. स्तोः ४।४०
चुना चुः ५१५. का० नोर्वकारो विकरणस्य ३।४।६० वकारादेश: गौरवम्
पा० हुश्नुवोः सार्वधातुके ६।४।८७ वकारादेश: ५१६. का० नोर्विकरणस्य
३।४। ६ उवादेशः गौरवम्
लाघवम्