________________
गौरवम्
परिशिष्टम्-२
५३७ ४९०. का० नान्यत् सार्वनामिकम् २!१।३३ सर्वनामकार्यनिषेधः साम्यम् पा० द्वन्द्वे च
१।१।३१ सर्वनामसंज्ञानिषेधः साम्यम् ४९१. का० नामिकरपरःप्रत्ययविकारागम० २।४।४७ षकारादश: लाघवम् पा० इण्कोः , नुविसर्जनीय०, ८।३।५७- षकारादेश: गौरवम्
आदेशप्रत्यययोः ४९२. का० नामिनः स्वरे
२।२।१२ नु-आगमः लाघवम् पा० इकोऽचि नुम् विभक्तो ७।१।७३ नुमागमः गौरवम् ४९३. का० नामिनश्चोपधाया लघोः ३।५।२ गुणादेश:
साम्यम् पा० पुगन्तलघूपधस्य च ७।३।८६ गुणादेश: साम्यम् ४९४. का० नामिनो वोरकुर्छरोर्व्यञ्जने ३।८।१४ दीर्घादेश:
साम्यम पाल वोरुपधाया दीर्घ इक: ८।२।७६ दीर्घादेश: साम्यम् ४९५. का० नामिपरो रम्
१।५।१२ रकारादेशः पा० ससजुषा रु: ८।२।६६ रुत्वम्
लाघवम् ४९६. का० नामिव्यञ्जनान्तादायेरादेः ३।६।४२ आकारलोप: साम्यम्
पा० कर्तुः क्यङ् सलोपश्च ।। ३।१।११ आकारलाप: साम्यम् ४९७. का० नाम्न आत्मेच्छायां यिन् ३।२।५। यिन् प्रत्ययः साम्यम्
पा० सुप आत्मन: क्यच् ३।१८ क्यच् प्रत्ययः । साम्यम ४९८. का० नाम्नां समासो युक्तार्थः २।५।१ समाससज्ञा साम्यम्
पा० प्राक् कडारात् समासः २।१।३ समासाधिकारः साम्यम ४९९. का० नाम्नि प्रयुज्यमानेऽपि प्रथमः ३।१।५ प्रथमपुरुषव्यवहारः साम्यम् पा० शेषे प्रथमः
१।४।१०८ प्रथमपुरुषव्यवहार: साम्यम् ५००. का० नाम्यन्तयोर्धातुविकरणयोर्गुणः ३।५।१ गुणादेश: साम्यम
पा० सार्वधातुकार्धधातुकयोः ७।३।८४ गुणादेश: साम्यम् ५०१. का० नाम्यन्ताद् धातोराशीरद्यतनी० ३।८।२२ ढकारादेश: साम्यम्
पा० इणः षीध्वंलुलिटां धोऽङ्गान् ८।३।७८ ढकारादेश: ५०२. का० नाम्यन्तानां यणायियिन्नाशी० ३।४।६५ दीदिशः लाघवम्
पा० अकृत्सार्वधातुकयार्दीर्घः च्वौ च७।४।२५, २६ दीर्घादश: गौरवम् ५०३. का० नाम्यन्तानामनिटाम् ३।।१७ गुणनिषेधः साम्यम् पा० इको झल्
१. गुणनिषधः साम्यम् ५०४. का० नाम्यादेर्गुरुमतोऽनृच्छः ३।२।१९ आम् प्रत्ययः साम्यम्
पा० इजादेच गुरुमतोऽनृच्छ. ३।१।३६ आम् प्रत्यय: साम्यम
साम्यम्