________________
५३६
कातन्त्रव्याकरणम्
पा० पूर्वत्रासिद्धम्
८।३।१९ असिद्धविधिः साम्यम् ४७६. कान व्यञ्जने स्वराः सन्येयाः १।२।१८ सन्ध्यभावनियमः मन्दमति
बोधनम्
साम्यम्
पा० नियमसूत्राभाव: “इको यणचि'' (६।१।१७) इत्यत्र अच्पदस्य पाठात् । ४७७. कान व्ययते: परोक्षायाम् ३।४।२० आकारादेशनिषेधः साम्यम् पा० न व्यो लिटि
६।१।४६ आकारादेशनिषेधः साम्यम् ४७८. का० नशब्दाच्च विकरणात् ३।६।२ नलोप: पा० श्नान्नलोप: ६।४।२३ नलोपः
साम्यम् ४७९. कान शसददवादिगुणिनाम् ३।४।५३ एत्वाभ्यासलोपनिषेध: साम्यम्
पा० न शसददवादिगुणानाम् ६।४।१२६ एत्वाभ्यासलोपनिषेधः साम्यम् ४८०. कान शास्वृदनुबन्यानाम् ३।५।४५ ह्रस्वनिषेध: साम्यम्
पा० नाग्लोपिशास्वृदिताम् ७।४।२ ह्रस्वनिषेधः साम्यम् ४८१. कान सम्प्रसारणे
३।४।१७ सम्प्रसारणनिषेधः । साम्यम् पा० न सम्प्रसारणे
६।१।३७ सम्प्रसारणनिषेधः साम्यम् ४८२. कान सम्बुद्धौ
२।३।५७ नलोपनिषेधः साम्यम् पा० न डिसम्बुद्ध्योः ८।२।८ नलोपनिषेधः साम्यम् ४८३. का० न संयोगान्तावलुप्तवच्च २।३।५८ अलुप्तवद्भाव: साम्यम् पा० पूर्वत्रासिद्धम्, संयोगान्तस्य ८।२।१:२३.२असिद्धत्वम् साम्यम्
लोपः, नलोप: सुप्स्वरसंज्ञा
तुविधिषु कृति ४८४. कान सखिष्टादावग्निः २।२।१ अग्निवद्भावनिषेधः साम्यम् पा० शेषो घ्यसखि
१।४।७ घिसंज्ञानिषेधः साम्यम् ४८५. का० नस्तु क्वचित्
२।६।४५ नलोप:
साम्यम् पा० दित्यदित्यादित्यपत्युत्तरपदाण्ण्य: ४।१।८५ टिलोप:
साम्यम् ४८६. का० नस्य तत्पुरुषे लोप्यः २।५।२२ नकारलोपः साम्यम् पा० नलोपो नत्रः
६।३।७३ नकारलोपः ४८७. का० नहेर्धः
३।६।५८ धकारादेशः साम्यम् पा० नहो धः
८।२।३४ धकारादेश: साम्यम् ४८८. का० ना ज़्यादेः
३।२।३८ ना-विकरण: साम्यम् पा० व्यादिभ्य: श्ना
३।१८१ ना-विकरण: साम्यम ४८९. का० नान्तस्य चोपधायाः २।२।१६
साम्यम् पा० नोपधायाः
६।४।७ दीर्घादेश:. साम्यम
DIETETELLITEIT MITTEDE
साम्यम्