________________
परिशिष्टम्-२
५३५
लाघवम् गौरवम्
गौरवम्
४६२. का० न णकारानुबन्धचेक्रीयितयोः ३।५।७ गुणनिषेध: साम्यम् पा० क्ङिति च
१।१५ गुणनिषेधः साम्यम् ४६३. का० नदाद्यन्चिबाह्वयन्स्यन्तृ० २।४।५० ईप्रत्ययः
पा० ऋन्नेभ्यो ङीप्, टिड्ढाणञ्० ४।१।५-७३ ङीप्-ङीष्-डीन् ४६४. का० नद्या ऐ-आसासाम् २।१।४५ 'ऐ-आस-आस- लाघवम्
आम्' आदेशा: पा० आपनद्याः, वृद्धिरेचि, अक: ७।३।११२; आडागमो सवणे दीर्घः
६१।८८,१०१ वृद्धिर्दीर्घश्च ४६५. कान नबदराः संयोगादयोऽये ३।३।३ द्विवचननिषेध: साम्यम पा० नन्द्रा: संयोगादय: बकारस्यायं ६।१।३-वा.सू. द्विर्वचननिषेधः साम्यम्
प्रतिषेधो वक्तव्यः ४६६. कान नामि दीर्घम्
२।३।२७ दीर्घनिषेधः साम्यम पा० न तिस चतस
६।४।४ दीर्घनिषेधः साम्यम् ४६७. कान निष्ठादिषु
२।४।४२ षष्ठीनिषेधः लाघवम् पा० न लोकाव्ययनिष्ठाखलर्थतनाम् २।३।६९ षष्ठीनिषध: गौरवम् ४६८. कान पादादौ
२।३।४ वस्नसाधादेशनिषेध: साम्यम् पा० अनुदात्तं सर्वमपादादौ
वस्नसाधादेशनिषेधः साम्यम् ४६९. का० नपुंसकात् स्यमोलोपो० ।।६ सि-अम्प्रत्ययलोपः साम्यम्
पा० स्वमोर्नपुंसकात् ७।१।२३ सु-अमप्रत्ययलोपः साम्यम् ४७०. का० नमःस्वस्तिस्वाहास्वधा० २।४।२६ चतुर्थीविभक्तिः साम्यम् पा० नम:स्वस्तिस्वाहास्वधालं- २।३।१६ चतुर्थीविभक्तिः साम्यम्
वषड्योगाच्च ४७१. कान मामास्मयोगे
३।८।२१ अडागमाद्यभावः । साम्यम् ____ पा० न मायोगे
६।४।७४ अडागमाद्यभाव: साम्यम् ४७२. का० न य्वोः पदाद्योवृद्धिरागमः २।६।५० वृद्ध्यादेशनिषेधो
वृद्ध्यागमश्च पा० न य्वाभ्यां पदान्ताभ्यां पूर्वी तु०७।३।३ ऐजागम: ४७३. का० नलोपश्च
३।६।४६ नलोपः
लाघवम् पा० अनिदितां हल उपधायाः ६।४।२४,३७ नलोप:
विङति, अनुदात्तोपदेश० ४७४. का० न वाथ्योरगुणे च ३।४।६ सम्प्रसारणनिषेधः लाघवम्
पा० विभाषा श्वेः, वेञः ६।१।३०.४० सम्प्रसारणनिषेधः गौरवम् ४७५. का० न विसर्जनीयलोपे पुनः सन्धिः १।५।१६ सन्ध्यभावनियमः साम्यम्
लाघवम्
गौरवम्
गौरवम्