________________
५४४
कातन्त्रव्याकरणम्
गौरवम्
पा० अचि श्नुधातुध्रुवां ६।४।७७ उवङादेश: लाघवम्
वोरियडुवङो ५८६. का० मनोरनुस्वारो घुटि २।४।४४ अनुस्वारादेशः साम्यम्
पा० नश्चापदान्तस्य झलि ८।३।२४ अनुस्वारादेशः साम्यम् ५८७. का० मन्यकर्मणि चानादरेऽ प्राणिनि २।४।२५ द्वितीयाचतुर्थीविभक्त्यौ साम्यम्
___पा० मन्यकर्मण्यनादरे विभाषाऽप्राणिषु २।३।१७ द्वितीयाचतुर्थीविभक्त्यौ साम्यम् ५८८. का० मजो मार्जिः
३।८।२३ मार्जिरादेश: लाघवम पा० मृजेर्वृद्धिः, उरण रपर: ७।२।११४ वृद्धि:,रपरत्वम्
१।११५१ ५८९. का० मस्जिनशोधुटि
३५।३१ नकारागम: लाघवम् पा० मस्जिनशोझलि
७।१।६० नुमागमः गौरवम् ५९०. का० मानुबन्धानां ह्रस्वः ३।४।६४ उपधाह्रस्व:
साम्यम् पा० मितां ह्रस्वः
६।४।९२ उपधाह्रस्व: साम्यम् ५९१. का० मान्वधदान्शान्भ्यो ३।२।३ सन्प्रत्ययोऽभ्यासे- साम्यम् दीर्घश्चाभ्यासस्य
कारदीर्घश्च पा० मान्वधदान्शान्भ्यो ३।१६ सन्प्रत्ययोऽभ्यासे- साम्यम् दीर्घश्चाभ्यासस्य
कारदीर्घश्च ५९२. का० मायोगेऽद्यतनी
३।१।२२ अद्यतनीविभक्ति- अन्वर्थता
विधानम् पा० सज्ञाभावः। “माङि लुङ्' (३।३।१७५ )इत्यादौ लुङ्लकारप्रयोगः कृत्रिमता ५९३. का० मास्मयोगे हस्तनी च ३।१।२३ शस्तनी-अद्यतनी- अन्वर्थता
विभक्तिविधानम् पा० सञ्ज्ञाभाव:, “स्मोत्तरे लङ् च'' (३।३।१७६) इत्यादौ कृत्रिमता
लङ्लकारव्यवहारः ५९४. का० मिदेः
३/५/८ गुणादेशः
साम्यम् पा० मिदर्गणः ७।३।८२
साम्यम ५९५. का० मीनातिमिनोतिदीङां । ३।४।२१ आकारादश: . लाघवम्
गुणवृद्धिस्थाने पा० मानातिमिनोतिर्दाङ ल्यपि च ६।१।५० आकारादेश: गौरवम् ५९६. का० मुचादेरागमो नकार: स्वरादनि० ३।५।३० । नकारागम: लाघवम् पा० श मचादीनाम्
७।१।७९ नुमागमः ५९७. का० मुहादीनां वा
२१३।४९ गकारादश:
साम्यम् ____ पा० वा द्रुहमुहष्णुहष्णिहाम् ८।२।२३
साम्यम् ५९८. का० मोऽनुस्वारं व्यञ्जने १।४।१, अनुस्वारादेशः साम्यम्
गौरवम्