________________
परिशिष्टम्-२
५१९
२५१. काकवर्गस्य चवर्गः:
पा० कुहोश्चः २५२. का० का त्वीषदर्थेऽक्षे
पा० का पथ्यक्षयोः, ईषदर्थे
३।३।१३ चवर्गादेश: ७।४।६२ चवर्गादेश: २।५।२५ कोः कादेशः ६।३।१०४, को: कादेश:
उत्कर्षः अपकर्षः लाघवम् गौरवम्
साम्यम्
२५३. का० कादीनि व्यञ्जनानि १।१।९ व्यञ्जनसंज्ञा अन्वर्थता पा० व्यञ्जनसञ्ज्ञासूत्राभाव:
हलप्रत्याहारः कृत्रिमता २५४. का० काम्य च
३।२।६ काव्ययिन् प्रत्ययौ साम्यम् पा० काम्यच्च
३१११९ काम्यच्-क्यचप्रत्ययौ साम्यम् २५५. का० कारयति यः स हेतुश्च २।४।१५ हेतुसंज्ञा
साम्यम् पा० तत्प्रयोजको हेतुश्च १।४।५५ हेतुसंज्ञा
साम्यम २५६. का० कारितस्यानामिड् विकरणे ३।६।४४ इन् प्रत्ययलोप: साम्यम् पा० णेरनिटि
६।४।५१ णिच्प्रत्ययलोपः २५७. का० कारिते च संश्चणोः ३।४।१२ सम्प्रसारणम् साम्यम पा० णो च संश्चङोः
६।१।३१ सम्प्रसारणम् साम्यम् २५८. का० कार्याववावावादेशावोकारौ० २।६।४८ अवावादेशी साम्यम्
___पा० वान्तो यि प्रत्यये ६।१७९ अवावादेशौ साम्यम् २५९. का० कालभावयोः सप्तमी २।४।३४ सप्तमीविभक्तिः साम्यम
पा० यस्य च भावेन भावलक्षणम् २।३।३८ सप्तमीविभक्तिः साम्यम् २६०. काकाले
३।१।१० अधिकार: पा० परोक्षे लिट्, वर्तमाने लट् ३।२।११५, विधानम् अपकर्षः
उत्कर्षः
१२३
२६१. का. काले किंसर्वयदेकान्येभ्य एव दा२।६।३४ दाप्रत्ययः
पा० सर्वैकान्यकिंयत्तद: काले दा ५।३।१५ दाप्रत्ययः २६२. का०किमः
२।६।३१ हप्रत्यय: पा० वा ह चच्छन्दसि
५।३।१३ हप्रत्ययः २६३. का०किम् कः
२।३।३० किम: कादेश: पा० किम: क:
७।२।१०३ किम: कादेश: २६४. का० कुमादेरायनः स्मृतः । २।६।३ आयनणप्रत्यय: पा० गोत्रे कुादिभ्यश्फञ्, ४।१।९८, फञ्प्रत्यय: आयनेयीनी०
७।१।२ आयनादेशश्च
साम्यम् साम्यम् उत्कर्षः अपकर्षः साम्यम् साम्यम् लाघवम्
गौरवम्