________________
५१८
कातन्त्रव्याकरणम्
साम्यम
पा० दिव औत्
७१८४ औकारादेशः साम्यम् २३७. का० x क इति जिह्वामूलीयः १।१।१७ जिह्वामूलीयसंज्ञा योगवाह:
पा० जिह्वामूलीयसंज्ञाभाव: अर्धविसर्गसदृशो वर्णो जिह्वामूलीयः अयोगवाह: २३८. का० कखयोर्जिह्वामूलीयं न वा १।५।४ जिह्वामूलीयादेशः उत्कर्षः
पा० कुप्वो ५ क ५ पौ च ८।३।३७ जिह्वामूलीयादेशः अपकर्षः २३९. का० कतिपयात् कतेः २।६।२० थप्रत्ययः साम्यम् पा० तस्य पूरणे डट, षट्कति- ५।२।४८. डटप्रत्ययः, साम्यम् कतिपयचतुरां थुक्
थुगागमश्च २४०. का० कतेश्च जस्शसोर्लुक् २।१।७६ जश्शसोलुंक् पा० षड्भ्यो लुक्
७।१।२२ जश्शसोलुंक साम्यम् २४१. का० करोतेः
३।५।४ गुणादेश:
साम्यम् पा० सार्वधातुकार्धधातुकयोः ७।३।८४
साम्यम् २४२. का० करोतेः प्रतियत्ने २।४।३९ षष्ठीविभक्तिः साम्यम् पा० कृञः प्रतियत्ने
२।३।५३ षष्ठीविभक्तिः साम्यम् २४३. का० करोतेर्नित्यम्
३।४।३६ उकारलोप: साम्यम् पा० नित्यं करोते: ६।४।१०० उकारलोप:
साम्यम् २४४. का कर्तरि च
२।४।३३ तृतीयाविभक्तिः साम्यम् पा० कर्तृकरणयोस्तृतीया २।३।१८ तृतीयाविभक्तिः साम्यम् २४५. का० कर्तरि रुचादिङानुबन्धेभ्यः ३।२।४२ आत्मनेपदम् साम्यम्
पा० अनुदात्तङित आत्मनेपदम् १।३।१२।। आत्मनेपदम् साम्यम् २४६. का० कर्तुरायिः सलोपश्च ३।२।८ आयिप्रत्यय-सलोपो साम्यम्
पा० कः क्यङ् सलोपश्च ३१1११ क्यप्रत्ययसलोपो साम्यम् २४७. का० कर्तृकर्मणोः कृति नित्यम् २।४।४१ षष्ठीविभक्तिः साम्यम्
____पा० कर्तृकर्मणोः कृति २।३।६५ षष्ठीविभक्तिः साम्यम् २४८. का० कर्मधारयसंज्ञे तु पुंवद्भावो २।५।२० पुंवद्भाव:
विधीयते पा० पुंवत् कर्मधारयजातीयदेशीयेषु ६।३।४२ पुंवद्भाव: साम्यम् २४९. का० कर्मप्रवचनीयैश्च २।४।२३ द्वितीयाविभक्तिः साम्यम्
पा० कर्मप्रवचनीययुक्ते द्वितीया २।३।८।। द्वितीयाविभक्तिः साम्यम् २५०. का० कर्मवत् कर्मकर्ता ३।२।४५ कर्मवद्भाव: साम्यम्
पा० कर्मवत् कर्मणा तुल्यक्रियः ३।१८७ कर्मवद्भाव: साम्यम्
साम्यम