________________
गौरवम्
परिशिष्टम्-२
५१७ पा० एतत्तदोः सुलोपोऽकोरनञ् - ६।१।१३२ सुलोप: अपकर्षः
समासे हलि २२३. का० एषां विभक्तावन्तलोपः २।३।६ अन्तिमवर्णलोपः साम्यम् __ पा० शेषे लोपः
७।२।९० दकारलोपः साम्यम् २२४. का० ऐ आय
१।२।१३ आय्-आदेशः अर्थलाघवम् पा० एचोऽयवायाव:
६।१७८ आय्-आदेश: शब्दलाघवम् २२५. का० ओ अव्
१।२।१४ अवादेशः अर्थलाघवम् पा० एचोऽयवायावः ६।१।७८ अवादेश: शब्दलाघवम् २२६. का० ओकारे औ औकारे च १२७ औ-आदेश: पर- उत्कर्षः
वर्णलोपश्च पा० वृद्धिरेचि
६।१।८८ वृद्ध्यादेशः अपकर्षः २२७. का० ओतो यिन्नायी स्वरवत् ३।४।६८ स्वरवद्भाव:
पा० वान्तो यि प्रत्यये ६।१७९ अवादेश: लाघवम् २२८. का० ओदन्ता अ इ उ आ निपाता:०१।३।१ प्रकृतिभावः
लाघवम् पा० निपात एकाजनाङ्, ओत्, १।१।१४,१५ प्रगृह्यसंज्ञा, प्रकृति- गौरवम्
प्लुतप्रगृह्या अचि नित्यम् ६।१।१२५ भावश्च २२९. का० ओसि च
२।१।२० एकारादेश: साम्यम् पा० ओसि च
७।३।१०४ एकारादेशः साम्यम् २३०. का० औ आव्
१।२।१५ आवादेशः अर्थलाघवम् पा० एचोऽयवायावः ६।१।७८ आवादेश: शब्दलाघवम् २३१. का० औकारः पूर्वम् २।१।५१ पूर्वस्वरादेशः गौरवम्
पा० प्रथमयोः पूर्वसवर्णः ६।१।१०२ पूर्वसवणे: लाघवम् २३२. का० औतश्च
३।४।६८ स्वरवद्भाव: अपकर्षः पा० वान्तो यि प्रत्यये ६।१७९ अवादेश: उत्कर्षः २३३. का० औ तस्माज्जस्शसोः २।३।२१ औकारादेशः पा० अष्टाभ्य औश्
७।१।८४ औकारादेशः साम्यम् २३४. का० औरिम्
२।१।४१ इकारादेशः साम्यम् पा० औङ आपः
७।१।१८ शी-आदेश: साम्यम् २३५. का० औरीम्
२।२।९ ई-आदेश: साम्यम् पा० नपुंसकाच्च
७।१।१९ शी-आदेश: साम्यम् २३६. का० औ सौ
२।२।२६ औकारादेशः
साम्यम्
साम्यम