________________
५२०
कातन्त्रव्याकरणम्
लाघवम्
साम्यम्
वा०
साम्यम्
२६५. का कुत्सितेऽङ्गे
२।४।३१ तृतीयाविभक्तिः स्पष्टावबोध: पा० येनाङ्गविकारः
२।३।२० तृतीयाविभक्ति: बोधेऽसौकर्यम् २६६. का० कुटादेरनिनिच ३।५।२७ गुणनिषेधः
पा० गाङ्कुटादिभ्योऽञ्णिन्डित्,विङति च १।२।११।५ गुणनिषेधः गौरवम् २६७. का० कृञोऽसुटः
३।७।३७ इडागमनिषेधः साम्यम् पा० कृसभृवृस्तुद्रुशुश्रुवो लिटि- ७।२।१३ इडागमनिषेध:
कृञोऽसुट इति वक्तव्यम् २६८. का० कृपे रो ल:
३।६।९७ लकारादेशः पा० कृपो रो ल:
८।२।१८ लकारादेशः साम्यम् २६९. का० के प्रत्यये स्वीकृताकारपरे २।२।६५ इकारादेश: साम्यम्
पूर्वोऽकारः पा० प्रत्ययस्थात् कात् पूर्वस्यात ७।२।४४ इत्त्वम्
साम्यम् इदाप्यसुप: २७०. का० कोः कत्
२।५।२४ कत्-आदेश: लाघवम् पा० कोः कत् तत्पुरुषेऽचि-का ६।३।१०१- कत्-आदेश: पथ्यक्षयोः
१०४ २७१. का० क्रमः परस्मै
३।६।६८ दीर्घादेशः साम्यम् पा० क्रमः परस्मैपदेषु ७।३।७६ दीर्घादेशः साम्यम् २७२. का०क्रियाभावो पातुः ३।१९ धातुसंज्ञा उत्कर्षः
पा० भूवादयो धातवः १।३।१ धातुसंज्ञा अपकर्षः २७३. का० क्रियासमभिहारे सर्वकालेषु० ३।१।२१ मध्यमपुरुषैकवचनम् साम्यम्
पा० क्रियासमभिहारे लोट् लोटो ३।४।२ मध्यमपुरुषैकवचनम् साम्यम्
गौरवम्
हिस्वौ०
२७४. काव्यादीनां विकरणस्य ३।४।४३ आकारलोप: . पा० श्नाभ्यस्तयोरातः
६।४।११२ आकारलोप: २७५. का० गत्यर्थकर्मणि द्वितीयाचतुझे० २।४।२४ द्वितीयाचतुर्थ्यो
पा० गत्यर्थकर्मणि द्वितीयाचतुझे० २।३।१२ द्वितीयाचतुर्थी २७६. का० गमहनजनखनघसामुपधायाः ० ३।६।४३ उपधालोप: पा० गमहनजनखनघसां लोपः ६।४।९८ उपधालोप:
क्ङित्यनङि २७७. का गमिष्यमां छः
३।६।६९
साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम्
साम्यम्